SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ पर AMA - विशे० बृहद्वृत्तिः । Goras S ATTA ख्याता, सर्वोऽपि च ग्रन्थोऽयमनेनोल्लेखेन व्याख्यास्यत इति प्रतिपत्तव्यम् । न च वक्तव्यम् येषां महामतिपूर्वपुरुषवचनरर्थावबोधो न । संपद्यते, तेषां मन्दबुद्धेर्भवतो वचनेन कुतोऽयं संपत्स्यते ? इति : यतो जायत एव समानशीलवचनैः समानशीलानामर्थप्रतिपत्तिः, यदाह "गोमिल्लुआण गामिल्लुएहिं मिच्छाण होन्ति मिच्छोहिं । सम्मं पंडिवत्तीउ अत्थरस न विबुहभणिएहिं ॥१॥ निअभासाए भयंते समाणसीलम्मि अस्थपडिवत्ती । जायइ मंदरस वि न उण "विविहसकयपबंधेहिं " ॥२॥ इत्यलमतिबहुभाषितेन ।। इति गाभार्थः॥१॥ आवश्यकानुयोगोत्राऽभिधास्यत इत्युक्तम् , किं पुनरस्य फलादिकं, यदवगम्य वयं तच्छ्रवणादी प्रवामहे ?; इति प्रेक्षावच्छिष्यवचनमाशङ्कयाऽऽवश्यकानुयोगस्य फलादीन्यभिधित्सुस्तत्संग्रहपरां द्वारगाथामाह तरस फल-जोग-मंगल-समुदायत्था तहेव दाराई। तब्भेय-निरुत्त-कम-पओयणाई च वच्चाई ॥२॥ व्याख्या-तस्येत्यावश्यकानुयोगस्य, प्रेक्षावतां प्रवृत्तिनिमित्तं फलं मोक्षप्राप्तिलक्षणं तावदत्र ग्रन्थे वक्तव्यम् । ततोऽस्य योगः शिष्यपदाने संबन्धोऽवसरः प्रस्तावो वाच्यः । आवश्यकानुयोगे च क्रियमाणे किं मङ्गलमित्येतदपि निरूपणीयम् । सामायिकाद्यध्ययनानां 'सावज्जजोगविरई उकित्तण गुणवओ य पडिवत्ती' इत्यादिगाथया समुदायार्थश्च सावद्ययोगविरत्यादिकोऽभिधानीयः । फलं च योगश्च मङ्गलं च समुदायार्थश्चेति समासः । ' तहेव दाराई ति ' तथा द्वाराणि चोपक्रमनिक्षेपादीनि कयनीयानि । तेषां द्वाराणां भेदो वक्तव्यः, तद्यथा-आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-ऽर्थाधिकार-समवतारभेदादुपक्रमः पोढा, ओघनिष्पन्न-नामनिष्पन्न-सूत्रालापकनिष्पन्नभेदाद् निक्षेपविधा, मूत्र-नियुक्तिभेदादनुगमो विधा, नैगमादिभेदाद् नयाः सप्तविधा इत्यादि । उपक्रमणमुपक्रमः, निक्षेपणं निक्षेप इत्यादि । निरुक्तं च शब्दव्युत्पत्तिरूपं भणनीयम् । तथा 'कम त्ति' तेषामुपक्रमादिद्वाराणां प्रथममुपक्रम एव ततो यथाक्रमं निक्षेपादय एव, इत्येवंरूपो योऽसौ नियतः क्रमः स युक्त्याऽभिधानतो निर्देष्टव्यः, युक्ति चात्रैव वक्ष्यति; तद्यथा-नानुपक्रान्तं निक्षिप्यते, नाऽ १ प्रामीणानां ग्रामीणम्लेंच्छाना भवन्ति म्लेच्छैः । सम्यक् प्रतिपत्तयोऽर्थस्य न विबुधभाणितैः ॥1॥ निजभाषया भणति समानशीलेऽर्थप्रतिपत्तिः । जायते मन्दस्यापि न पुनर्विविधसंस्कृतप्रबन्धैः ॥ २॥ २५. 'हुन्ति'। २ घ. 'पडिवत्तीओ। ४ घ. 'विबुह'। ॥५॥ ५ तस्य फल-योग-माल-समुदायार्थास्तथैव द्वाराणि । तद्भेद-निरुक्त-क्रम-प्रयोजनानि च वाच्यानि ॥२॥ ६ सावद्ययोगविरतिरुत्कीर्तनं गुणवतश्च प्रतिपत्तिः। PROIDIdra amerecate For Pesona Pe User
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy