SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१९८॥ च प्रत्येकमन्तर्मुहूतं भवत इति द्रष्टव्यम् । क्वचित् 'मुहुत्तमद्धं तु' इति पाठः, तत्रापि मुहूर्तार्धशब्देनाऽन्तर्मुहूर्तमेव मन्तव्यम् । तुशब्दोऽपि तथैव । कलनं कालः, न विद्यते संख्या पक्ष-मास-ऋतु-अयन-संवत्सरादिका यस्याऽसावसंख्यः पल्योपमादिलक्षणस्तं कालमसंख्यम् , तथा संख्यायत इति संख्यः- पक्ष-मास-ऋतु-अयनादिप्रमित इत्यर्थः, तं संख्यम् , चशब्दादन्तर्मुहूर्त च धारणा प्रागभिहितस्वरूपा भवति ज्ञातव्या । इदमुक्तं भवति- अविच्युति-स्मृति-वासनाभेदाद् धारणा त्रिविधा । तत्राऽविच्युतिरूपा, स्मृतिरूपा च प्रत्येकमन्तर्मुहूर्तं भवति । या तु तदर्थज्ञानावरणक्षयोपशमरूपा स्मृतिबीजरूपा वासनाख्या धारणा, सा संख्येयवर्षायुषां सत्चानां संख्येयं कालम्, असंख्येयवर्षायुषां तु पल्योपमादिजीविनामसंख्येयं कालं भवति ॥ इति नियुक्तिगाथार्थः ॥ ३३३ ।। अथैनां भाष्यकारो व्याख्यानयति अत्थोग्गहो जहन्नो समयं सेसोग्गहादओ वीसुं । अंतोमुहुत्तमेगं तु वासनाधारणं मोत्तुं ॥ ३३४ ॥ ___ अवग्रह इत्यस्य व्याख्यानमर्थावग्रह इति, अयमपि निश्चय-व्यवहारभेदतो द्विधा, ततो व्यवहारार्थावग्रहव्यवच्छेदार्थमाह'जहन्न इति' अतिस्तोककालत्वेन जघन्यो नैश्चयिकोर्थावग्रहो नेतर इत्यर्थः, अयमेकसमयं भवति । शेषास्त्वेकां वासनारूपां धारणां मुक्त्वा येऽवग्रहादयो व्यञ्जनावग्रह-व्यावहारिकार्थावग्रहे-हा-ऽपाया-ऽविच्युति-स्मृतिरूपा मतिभेदास्ते सर्वेऽपि विष्वक् पृथगेकमेवाऽन्तमुहूर्त भवन्ति । वासनाधारणायास्तु नियुक्तिगाथोक्तमेव कालमानमवगन्तव्यम् , इत्यभिप्रायः ॥ इति गाथार्थः ।। ३३४ ॥ अथ 'पुहं सुणेइ सई' इत्यादिनियुक्तिगाथाया भाष्यकारः संबन्धमुपदर्शयन् परां गाथामाह "सोत्ताईणं पत्ताइविसयया पुवमत्थओ भणिया । इह कंठा सट्ठाणे भण्णइ, विसयप्पमाणं च ॥३३५॥ श्रोत्रादीनां प्राप्ता-आप्तविषयता पूर्वमर्थतोऽर्थव्याख्यानद्वारेणाऽऽयाता मया विस्तरेणाऽभिहिता । इह तु स्वस्थाने स्वस्थानत्वाद् नियुक्तिकारेण कण्ठाद् गाथासूत्रेण स्वयमेवासौ भण्यते । एतदुक्तं भवति- 'उग्गहो ईह अवाओ य' इत्यादिनियुक्तिगाथाया व्याख्यान कुर्वता मया नयण-मणोवजिदियभेयाओ वंजणोग्गहो चउहा' इत्यादिना भाष्येण व्यञ्जनावग्रहव्याख्याप्रस्तावे श्रोत्रादीनां प्राप्ता-प्राप्तविषयता मोक्ता । इह तु कण्ठाद् नियुक्तिगाथायाः खस्थानत्वाद् नियुक्तिकारस्तां वक्ति । नन्वत्र कथं तस्याः स्वस्थानत्वम् , १ घ. ज. 'स्मृतेवी । २ प. ज. 'जभूता वा'। ३ अर्थावग्रहो जघन्यः समय शेषाऽवमहादयो विष्वक् । अन्तर्मुहूर्तमेकं तु वासनाधारणां मुक्त्वा ॥३३॥ ४ गाथा ३३६ । ५ श्रोत्रादीनां प्राप्तादिविषयता पूर्वमर्थतो भणिता । इह कण्ठात् स्वस्थाने भण्यते, विषयप्रमाणं च ॥३३५॥ ६ गाथा १७८ । ७ गाथा २०४ । ॥१९८॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy