SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ परदोषोपशान्तये ॥१॥ अहो ! उत्तमानां स्वभावः। यतः "चरित्रं तव पाषाण !, श्लाघनीयं सतामपि । दग्ध्वा येनाग्निनाऽऽत्मानं, दत्तो रङ्गः परानने ॥१॥ छायामन्यस्य कुर्वन्ति, स्वयं तिष्ठन्ति चातपे । फलन्ति च परस्यार्थे, नात्महेतोर्महादुमाः॥२॥" गुरुरुवाच-राजन् ! मा चिन्तां कुरु, न मे शक्तिमतोऽसुखम् । मूलाचेन्नोन्मूलयाम्येनां तदा मम वंश्यानां स्यात् । ततः-पक्कं कूष्माण्डमानाय्य, प्रविश्यान्तः स्वयं गुरुः । तत्र न्यवीविशलूतां, तदैवाभूत्तदन्यथा ॥ १॥ उत्पाव्यान्ध प्रधौ क्षिप्तं, कश्चिन्नोल्लसते यथा । एवं स्वस्थमभूत्सर्व, सूरेः शक्तिरहो ! स्फुटा ॥ २२ ॥ ततः पुनर्गुरो राज्ञश्च जन्मोत्सवः, सर्वत्र पुरे धवलमङ्गलोत्सवाः, सर्वचैत्येष्वष्टाहिका, अनिवारितदानानि, श्रीजिनराजशासनोन्नतिश्च सर्वत्र प्रससार जैनधर्ममहिमाऽपि । अन्यदा| लद्धे माणुसजम्मे, रम्मे निम्मलकुलाइगुणकलिए । घडियचं मोक्खकए, नरेण बहुबुद्धिणा धणियं ॥१॥धम्मो अत्थो कामो, जओ न परिणामसुंदरा एए । किंपागपागखललोयसंगविसभोयणसमाणा ॥२॥ जंमि न संसारभयं, जंमि न मोक्खाभिलासलेसोवि । इह धम्मो सो नेओ, विणा कओ जो जिणाणाए ॥३॥ पावाणुबंधिणो च्चिय, मायाइमहल्लसल्लदोसेण । एत्तो भोगा भुयग व भीसणा वसणसयहेऊ ॥ ४॥ जो पुण खमापहाणो, परूविओ पुरिसपुंडरीएहिं । सो धम्मो मुक्खो च्चिय, जमक्खओ तप्फलं मुक्खो॥५॥ पच्चक्खमेव अत्थो, कामो य अणत्थउभावेण । दीसंति १“परलोकोप-" इत्यपि ॥ Jain Education Intematon For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy