SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ESARSSESEARSAREEKRESSESSA पितकोदण्डो मृगयापर एवंविधं क्षात्रगोत्रं प्राप्य कथं जीववधं कुरुषे ॥ क्षत्रियोऽसि नराधीश!, प्रतिसंहर सायकम् । आतंत्राणाय वः शस्त्रं, न प्रहर्तुमनागसि ॥१॥ वैरिणोऽपि हि मुच्यन्ते,प्राणान्ते तृणधारणात् । तृणाहाराः सदैवते, हन्यन्ते पशवः कथम् ॥२॥ वरमाजन्म दारिद्यं, वरं दास्यं परौकसि । न तु प्राणहरस्तेयसंभवो विभवो महान् ॥ ३ ॥ एतदाकर्ण्य लजितः प्राह-महात्मन् ! “बुभुक्षितः किं न करोति पापम्" । ततो गुरुवचसा व्यसनानि मुक्तानि । श्राद्धैः शम्बलादिकं दत्तम् । स च क्रमेण नवलक्षतिलङ्गदेशस्थ एकशिलापुर्या गतः । तत्र ओढरव्यवहारिणो गृहे भोजनादि-15 वृत्त्या स्थितः । श्रीयशोभद्रसूरयोऽपि तत्रैव पुर्यां चतुर्मासी स्थिताः । पुराऽपि पुरमध्ये गुरूपदेशेनौढरश्राद्धेन श्रीवी-1 रचैत्यं कारितमस्ति समग्रपुरलोकप्रसिद्धम् । तत्र चैत्ये पर्युषणापर्वणि श्रीमानोढरः सकुटुम्बः सप्रधानपूजोपकरणः पूजार्थं गतः। विधिना स्नात्रपूजनादि कृत्वा सार्द्धमायातं नरवीरं पाह-गृहाणेदं पुष्पादि, कुरु श्रीजिनेन्द्रपूजाम् , फलेग्रहि विधेहि स्वजन्म जीवितादि । ततो नरवीरेणाचिन्ति-अदृष्टपूर्वोऽयं परमेश्वरः सकलभुक्तिमुक्तिप्रदश्च कथं परकीयपुष्पादिभिः पूज्यते । ततः स्वकीयपञ्चवराटकक्रीतैः पुष्पैरानन्दाश्रुप्लावितहक् प्रसन्नमनोवाक्कायः पारमेश्वरी पूजामकरोत् । तदनु अहो ! यद्यते भोगभाजोऽपि व्यवहारिणोऽद्य तपः कुर्वते, ततः पुण्यमद्यतनं दिनमित्यहमपि विशेषतपः करोमीति गुरुमुखेनोपवासमकरोत् । पारणे शुद्धश्रद्धया साधुदानमदात् । ततः प्रभृति जिनधर्माभिमुखात्मा प्रकृतिभद्रकः सन् मृत्वा त्वं त्रिभुवनपालनृपभूर्भूमीपतिर्जातः । ओढरस्तूदयनमन्त्री । यशोभद्रसूरयस्तु वयम् । त्वं पुनरितो निजायुष्मान्ते 3 महर्द्धिव्यन्तरदेवत्वमधिगम्य ततश्युत्वा चात्रैव भरते भद्दिलपुरे शतानन्दनृपधारिण्योः पुत्रः शतबलाह्वः पैतृकं राज्यम-31 कु. १९ in Education For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy