________________
COM
प्रबन्धः ।
कुमारपाल
RCMCARRC
क्रियन्ते प्रतिरथ्यं छण्टनकानि यक्षकर्दमैः । प्रासादे प्रासादे संगीतकानि । देवे देवे महापूजाः । प्रतिगृहं सारा भोजनव्यापाराः। राज्ञः सत्रागारे तु कूरावस्रावणानि मुत्कलानि न मुच्यन्ते, किं तु गर्तायां निक्षिप्यन्ते, यदि मुच्यन्ते तदा सघण्टो हस्ती निमजति । राज्ञोऽश्ववाराः परितः पुरं भ्रमन्तो बीटकानि ददते लोकाय । कपूरचूणधूलिपोत्सवः । रात्री विपणीन् वणिजो न संवृण्वन्ति, उद्धाटान् विमुञ्चन्ति । प्रातरागत्योपविशन्ति । एवं नीतिः। व्यवसायोऽप्याचारमात्रेणैव लोकानां, तं विनाऽपि प्रकारान्तरैरपि सिद्धार्थत्वात् । राजा तु मया न दृष्टः । इदं तु श्रुतम् । नारीकुञ्जरः स सभायां कदापि नोपविशति, केवलं हसितललितानि प्रत्यक्ष इन्द्र इव तनोति । एवं मन्त्रिवचः श्रुत्वा सिद्धराजोऽमितसैन्यमहोबकं प्रति प्रतस्थे । तदासन्नकोशाष्टकप्रदेशे तस्थौ । क्षुभितो देशः । स्थानाच्चलितं महोबकपत्तनम् । प्रधानमदनवर्मा दिव्योद्यानस्थः स्त्रीसहस्रसमावृतो विज्ञप्तः, स्वामिन् ! गौर्जर: सिद्धराज उपनगरमायातोऽस्ति, स कथं निवर्तनीयः। मदनवर्मणा स्मित्वा भणितम्, सिद्धराजः सोऽयं यो धारायां द्वादशवर्षाणि विग्रहायास्थात् । कवाडी राजा वाच्यः स भवद्भियदि नो भुवं जिघृक्षसि तदा युद्धं करिष्यामः, अथार्थेन तृप्यसि तदाऽथ गृहाणेति । ततो यद्याचते स वराकस्तद्देयं भवद्भिः, न वयं धने दत्ते त्रुट्यामः, सोऽपि जीवतु चिरं वित्तार्थ कृछाणि कर्माणि कुर्वाणोऽस्ति । राज्ञो वचो लात्वा मन्त्रिणः स्थानमगुः । तावता सिद्धेशेन कथापितम् , दण्डं दत्थ । मन्त्रिभी राजवाक्यं दूतमुखेन भाणितम् , यद्यर्थमीहसे तदाऽर्थ लाहि, यदि भूमि तर्हि युद्ध्यामहे वयम् । मदनवर्मदेवाय ज्ञापितं भवदागमनम् । तेनास्मत्प्रभुणोक्तम् , कबाडीराजाऽर्थेन तर्पणीयः । स सिद्धराजा तल्लीलया विस्मितः षण्णवतिकोटीः कनकस्यायाचीत् । दत्तास्ताः
-CACCORMA
Join Education International
For Private
Personal Use Only
www.jainelibrary.org