________________
अरिघ्नेमी तिमि वाससयाई कुमारवासमज्के वसित्ता, चनपन्नं राइंदियाइं उनमनपरिआयं पाणित्ता, देसृणाइं सत्त वाससयाइं केवलिपरिआयं पानणित्ता, परिपामाइं सत्त वाससयाइं साममपरिआयं पाणित्ता, एगं वाससहस्सं सवानअं पालश्त्ता खीणे । वेयणिजा-जय-नाम-गुत्ते श्मीसे उसप्पिणीए दूसमसुसमाए समाए बहुविश्कताए जे से गिम्दाणं चम्बे मासे अहमे पके आसाढसुथे, तस्स णं आसाढसुझस्स अहमीपके णं प्पिं नङितसेलसिहरंसि पंचहिं बत्तीसेहिं अणगारसएटिं सहिं मासिएणं । नत्तेणं अपाणएणं चित्तौनकत्तेणं जोगमुवाएणं पुवरत्तावरत्तकालसमयंसि नेसजिए। कालगए ( ग्रं0 600 ) जाव सवकप्पहीणे ॥ १७३ ॥ अरदर्ज णं अरिम्नेमिस्स कालगयस्स जाव सवकिप्पहीणस्स चनरासीई वाससहस्साई विश्वंताई, पंचासी
१ पडिपुण्णाई; २ चित्ताहिं नक्खत्तेणं;
Jain Education
For Private Personal Use Only