________________
R**
*********
नगवं महावीरे तिन्नाणोवगए आवि हुबा-चश्स्सामि त्ति जाणइ, चयमाणे न याणइ, चुएमि त्ति जाण ॥ जं रयाणिं च णं समणे जगवं महावीरे देवाणंदाए माहणी जालंधरसगुत्ताए कुचिसि गप्नत्ताए वकंते, तं रयणिं च णं सा देवाणंदा मावणी सयणिऊसि सुत्तजागरा उंदीरमाणी उदीरमाणी इमेआरूवे उराले कल्लाणे सिवे धन्ने । मंगल्ले सस्सिरीए चनद्दस महासुमिणे पासित्ता णं पडिबुझा, तंजदा, “गय'-वसदसीद-अनिसे-दाम-ससि-दिणयरं'-जयं-कुंनं । पनमसर"-सागर"विमाणनवण-रयणुच्चय-सिदिं च ॥१॥" ॥४॥ तएणं सा देवाणंदा माहणी श्मे एयारूवे जराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चनहस महासुमिणे पासित्ता एं। पडिबुझा समाणी, दन्तु चित्तमाणंदित्रा 'पीअमणा परमसोमणसिआ हरिसवसविसप्पमाणहियया 'धाराहयकलंबुगं पिव-समुस्ससिअरोमकूवा सुमिणुग्गदं करेइ, सु
*पीइमणा. "क.यापुप्प.गं पिव.
***********
Jain Education in
For Private
Personal Use Only
www.jainelibrary.org