SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ कारवेत्ता य जूअसहस्सं मुसलसहस्सं च जस्सवेह, जस्सवित्ता मम एयमाणत्तियं । पच्चप्पिणेह ॥ एए॥ तएणं ते कोमंबियपुरिसा सिझनेणं रमा एवं वुत्ता समाणा दहा । जाव दिया करयल-जाव-पडिसुणित्ता खिप्पामेव कुंमपुरे नगरे चारगसोहणं जाव *जस्सवित्ता जेणेव सच्चे राया (खत्तिए) तेणेव उवागचंति, उवागबित्ता करयल जाव कट्टु सिबस्स रमो एयमाणत्तियं पञ्चप्पिणंति ॥१०॥ तएणं से सिच्चे राया जेणेव अट्टणसाला तेणेव उवागबइ, उवागवित्ता जाव सवोरोदेणं सवपुप्फ-गंध-बबमल्ला-लंकार-विनूसाए सवतुडिअसद्दनिनाएणं मदया इड्डीए, मदया जुइए, महया बलेणं, महया वाहणणं, महया समुदएणं, महया वरतुडिअ-जमगसमग-पवाइएणं संख-पणवनेरि-ऊल्लरि-वरमुहि-तुमुक्क-मुरज-मुझंग-उंदिनिग्घोसनाश्यरवेणं नस्सुकं जक्करं नक्कि अदिऊं अमिजं अन्नडप्पवेसं अदंमकोदंमिमं अर्धरिमं गणिआवरनाडइजकलियं १ अहरिमं. २ अगणिअवरनाडइजकलिअं (क० कि० ) Jain Education International For Private & Personal use only HAIRainelibrary.org
SR No.600160
Book TitleKalpasutra Moolpath
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherBhimsinh Manek Shravak Mumbai
Publication Year1927
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy