SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ किन्नर-रुरु-सरन-चमर-संसत्त-कुंजर-वणलय-पनमलय-जत्तिचित्तं गंधवोपवङमाणसंपुस्म*घोसं निच्चं सजलघणविनलजलहरगजियसद्दाणुणाश्णा देवउँदिमदारवेणं सय लमवि जीवलोयं पूरयंतं, कलागुरु-पवरकुंदुरुक्क-तुरुक्क-मऊतधूर्व-चासंगउत्तममघमघंतगंधुदुयानिरामं निच्चालोयं सेयं सेयप्पनं सुरवरान्निरामं पिचइ सा साउँक्नोगं 'वरविमाणपुमरीयं'।१॥४४ात पुणो पुलग-वेरिंदनील-सासग-कक्केयण-लोहियस्क-मरगय-मसारगल-पवाल-फलिह-सोगंधिय-हंसगन्ज-अंजण-चंदप्पह-वररयणेहिं महियसपहिअंगगणमंडखंतं पन्नासयंतं, तुंगं मेरुगिरिसंनिगासं पिब सा रयणनिकररासिं॥१३॥४५॥ सिदि' च सा विनलुजालपिंगलमदुघयपरिसिच्चमाणनिध्दूमधगधगाश्यजवंतजालुङलानिरामं तरतमजोगजुत्तेहिं जातपयरेहिं अमुम्ममिव अणुप्पश्मं पिच जालुङालणगअंबरं व कब पयंतं अश्वेगचंचलं सिहिं ॥१४॥४६॥ श्मे एयारिसे सुने सोमे पियदं १ धूवसारसंगयं (क० कि० वृत्तौ पाठान्तरम् ) Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600160
Book TitleKalpasutra Moolpath
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherBhimsinh Manek Shravak Mumbai
Publication Year1927
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy