________________
कम्प
॥१४॥
पमिणिपत्तोवलग्गजलबिउनिचयचित्तं पिब सा दिययनयणकंतं 'पनमसरं' नाम सरं । बारसो. सरुदानिरामं॥१०॥४॥ त पुणो चंदकिरणरासिसरिससिरिवबसोहं चनर्गमणपवड्डमाणजलसंचयं चवलचंचलुच्चायप्पमाणकल्लोखलोलंततायं पडुपवणादयचलियचवलपा*गडतरंगरंगंतनंगखोखुब्लमाणसोनंतनिम्मलुक्कडनम्मीसहसंबंधधावमाणोनियत्तनासुर
तरानिरामं महामगर-मन-तिमि-तिमिगिल-निरुध-तिलितिलियानिघायकप्पूरफेणपसरं - मदानईतुरियवेगसमागयत्नमगंगावत्तगुप्पमाणुच्चलंतपच्चोनियत्तनममाणलोलसलिलं पिवह 'खीरोयसायरं' सा रयणीकरसोमवयणा ११॥४३॥त पुणो तरुणसूरमंमलसमप्पदं दिप्पमाणसोनं उत्तमकंचणमहामणिसमूदपवरतेयसहस्सदिप्पंतनदप्पईवं कणगपयरवंबमाणमुत्तासमुजालं जलंतदिवदामं ईहामिग-उसन-तुरग-नर-मगर-विदग-वालग
॥१४॥
१ चउगुण
Jain Educatie
For Private Personal Use Only