________________
पत्राङ्क
धनुक्रमणिका।
पत्राङ्क, गाथादि. १४९ नयवाक्यमपि स्ववि१९३ नयोऽपि तथैव सम्य
१० नयोऽपि नयं प्रति१८० नाऊण य वुच्छेयं
गुरु०वृत्ति- गाथादि. गतगाथा- तमेव वयणं सरमाणो
तवमट्ठगुणं घोरं ॥१५॥
तह वि य न सव्वकालं ता कम्मखओवसमा तात्त्विकः पक्षपातश्च तित्थं च नाणदंसणतित्थं भंते ! तित्थं तित्थयरसमो सूरी
तिसु दुसु सुक्काइगुणा. 18| तीताणागतकाले है| तीर्थमिदानीम्
ते कित्तिआ पएसा ४ ते य बीयोदगं चेव
४९ नाणे दंसणचरणे
त-द-ध
पत्राङ्क. गाथादि. .३७ दंसणादिआ पसिद्धा
३७ दसपुव्वधरुकोसा १४५ दिता वि ण दीसंती ४० दुविहो अ होइ गंथो
७ दो मासे एसणाए १० दोसु अवुच्छिन्नेसुं ५३ धर्माद्भूम्यादीन्द्रिय- ३ धूवं दाऊण जिणव२०३ नचंतसंकिलिहासु
४ नटुम्मि य छाउमथिए १९४ नणु सज्झाओ पंचविहो ३७ नत्थेयं मे जमिच्छसि २० ननु सर्वसंयतानां
१
न।
re..
२०५
१७३ नाम लिवि आवत्ती २०४ निंदुमाइआणं तिग१९४ निर्मन्था जघन्यतः १४५ निविआईसु विसोवा १४२ निश्चयत एव सिद्धिः २१४ नीयते येन श्रुताख्य-
.
. १५
in
lamang
For Private LPersonal use only