________________
स्वोपज्ञवृत्तियुतः
तृतीयोन
॥१८॥
द्वारगाथाः
KAMACREGACASSESAGAR
पण्णवण १ वेअ २ राए ३, कप्प ४ चरित्त ५ पडिसेवणा ६ नाणे ७ ।
गुरुतत्त्वतित्थे ८ लिंग ९ सरीरे १०, खेत्ते ११ काल १२ गइठिइ १३ संजम १४ निगासे १५ ॥३॥
M विनिश्चयः
ल्लास: जोगु १६ वओग १७ कसाए, १८ लेसा १९ परिणाम २० बंधणे २१ वेए २२।। कम्मोदीरण २३ उवसंपजहण २४ सन्ना २५ य आहारे २६ ॥ ४ ॥ भव २७ आगरिसे २८ कालं २९ तरे ३० य समुघाय ३१ खित्त ३२ फुसणा ३३ य ।
भावे ३४ परिमाणं ३५ खलु, अप्पावहुअं ३६ णियंठाणं ॥ ५॥ 'पण्णवण'त्ति । एतदर्थश्च प्रतिद्वारं वक्ष्यते ॥ ३ ॥ ४ ॥५॥ तत्र प्रज्ञापनाद्वारमाहपण्णवणाभेआणं, परूवणा तत्थ पंच णिग्गंथा। भणिआ पुलाय बउसा, कुसील णिग्गंथ य सिणाया॥॥ प्रज्ञापनाद्वार ___ 'पण्णवण'त्ति । प्रज्ञापना नाम निर्ग्रन्थपदाभिधेयस्य सामान्यस्य भेदानां प्ररूपणा 'तत्र' तस्यां विचार्यमाणायां पञ्च निर्ग्रन्था भणिताः, पुलाको बकशः कुशीलो निर्ग्रन्थः स्नातकश्चेति ॥ ६॥ तत्र तावत् पुलाकं निरूपयतिगयसारो धन्नकणो, पुलायसद्देण भन्नए तेणं । तुल्लचरणो पुलाओ, सो दुविहो लद्धिसेवाहिं ॥७॥ 'गयसारों'त्ति । गतसारो धान्यकणः पुलाकशब्देन भण्यते, निःसारत्वसाधात् , तेन तुल्यचरणः पुलाक उच्यते । न
॥१८ ॥
CASSES
निर्गथाः
पुलाक:
Jain Educati
For Private & Personal Use Only