________________
स्वोपज्ञ- साधुजननिन्दास्थानेष्वपराधेषु देशेन पार्श्वस्थो भवति ॥ ८१ ॥ नन्वेतादृशानि देशपार्श्वस्थस्थानानि श्रमणेऽपि भव-10 गुरुतत्त्वत्तियुतः सन्तीति श्रमणपार्श्वस्थयोः सङ्करप्रसङ्ग इत्यत्राह
विनिश्चयः तृतीयो- समणा वि केइ एरिसदोसा तह वि हु ण हुंति पासत्था। ववहरिअवा जम्हा, बाहुलं होइ तब्बीअं॥८॥
ल्लासः ॥ १५२॥ “समणा वित्ति । श्रमणा अपि केचिदपवाददशां विनाऽपि तथाविधकर्मोदयेनेदृशदोषा भवन्त्यतिचारदशायां तथा-1/अमणे देशऽपि पार्श्वस्था व्यवहतव्या न भवन्ति, यस्माद्बाहुल्यं तद्बीजं व्यवहारवीजं भवति । यथा खल्वल्पपिचुमन्दमप्यास्रवण
पार्श्वस्थस्था|माम्रवणत्वेनैव व्यपदिश्यते न तु पिचुमन्दवनत्वेन, तथाऽल्पदोषाः साधवोऽपि चरणकरणनिर्वाहैकदृष्टयः साधुत्वे
नसंभवादुव्यपदिश्यन्ते न तु पार्श्वस्थत्वेनेति भावः, एवमन्यत्राप्यवसेयम् ॥ ८२ ॥ एवं तावत्पाश्वस्थताया अल्पत्वाच्छ्रमणे :
भयोःसङ्करभावो विवक्षितः । अथोत्कृष्टगुणाभिभूतत्वेन पार्श्वस्थत्वं तत्र सदपि न व्यवहर्त्तव्यमित्यभिप्रायवानाह
प्रसंगस्याप
नोदनम्. जह उक्किट्ठगुणेणं, कवम्मि अदुट्ठया ण सहावा । तह छउमत्थोणेओ, चरणदढत्ता अपासत्थो॥८३॥2 ही जहत्ति । यथोत्कृष्टगुणेन विशिष्टेन वा काव्ये सामाजिकप्रतिभायां दोपतिरोधानाददुष्टता न तु स्वभावात् , निःशेपदोषोत्सारणस्य गीर्वाणगुरोरप्यशक्यत्वादन्ततोऽविमृष्टविधेयांशस्यापि सम्भवात् यत्किञ्चिद्दोषाभावस्य चातिप्रसक्तत्वात्। तथा चादोषत्वं स्फुटदोषाभाववत्त्वमेव काव्यलक्षणघटकम् , व्यक्तं चैतत् तददोषौ शब्दार्थों इत्यत्र काव्यप्रकाशे; तथा छ- ॥१५२॥ मस्थोऽपि चरणदृढत्वादेव स्फुटपार्श्वस्थत्वाभावादपार्श्वस्थोऽन्यथा यावत्संज्वलनोदयमतिचाररूपपार्श्वस्थस्थानानुवृत्तेरित्य
Main Education International
For Private & Personal use only
T
hinelibrary.org