SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ARAREKAR ROSS-04 अकम् स्वोपज्ञ'जीअम्मित्ति । 'जीते' जीतकल्पे च यन्त्ररचने, गुरुतत्त्वत्तियुतः | नाम लिपिः आपत्तिः दानम् बिशोपकाः | अस्मिन यत्रन्यासेऽन्यत्र च प्रायश्चित्तविधौ विशेपपरिज्ञानाय नामादियश्रकमिदम् ॥ विनिश्चयः द्वितीयोभिन्नमासः ५ नि० अत्र गाथा:-"नामं लिवि आवत्ती, दाणं च विसोवगा य पत्तयं । एए उपंच ठाणा, २५ मुत्कलनि० ॥ ल्लासः निविइआईसु णायव्वा ॥१॥ भिन्न १ लहु २ गुरु ३ मासा, चउलहु ४ चउगुरु ५० लघुमासः 09२७॥ पुरिमार्द्धम् ॥ ॥१२॥ अ छलहु ६ छग्गुरुआ ७ । एआओ सन्नाओ णिव्विइआणं कमा हुंति ।।२।। पणगाप्रायश्चित्तगुरुमासः की ३० एकाशनम् ५ १ कुडलं च रित्तं २, भरिअं ३ चत्तारि ताई रित्ताई ४ । चत्तारि अ भरिआई, छ रित्त । नामादियचतुर्लघुदि १०५ आचाम्लम् . भरिआइँ छ लिबीओ।।३।। पणवीसड्सगवीसं, तीसं पणहिअसयं च वीससयं । पणसट्ठी चतुर्गुरु :: १२० चतुर्थम् २ असीइसया, आवत्तीओ सुए भणिया ।। ४ ।। मुक्कल निविअं पुरिमं, इगभत्तायंबिलं च । पडलघु -१६५ पष्टम् ४० उववासं । छटुं च अट्ठमं तह, संपइ एयासु दिति मुणी ।।५।। निविआईसु विसोवा, षड्गुरु::११८० अष्टमम् । ६० । दिवडू दोसड़ पंच दस चेव । वीसा तह चालीसा, सष्टुिं च कमेण णायव्वा ॥६॥" जीतकल्पस्थापितौ पाराञ्चितेऽनवस्थाप्ये चाचार्योपाध्यायौ स्वभावनिरपेक्षतायाः-तादृशप्रायश्चित्तप्रतिसेवनास्थानानापादि यबरचनाzताया निरपेक्षताया अभावाद् गम्ययपि पञ्चमीविधानात्तामाश्रित्येत्यर्थः, जिनकल्पिकादेः खलु स्वभावत एव स्वकल्प-1 प्रकारः स्थितेर्निरपेक्षतेति न पाराञ्चितस्यानवस्थाप्यस्य वा सम्भवः । अन्येषां तु निरपेक्षीभवतामपि स्वभावनिरपेक्षताभावात्तत्सम्भवो भवत्येवेति । तदुक्तं जीतवृत्तावेव-प्रथमायां पङ्क्ती निरपेक्षस्याधो गृहद्वये शून्यं स्थाप्यं यतस्तयोः पारा- ॥१२०॥ ञ्चिकानवस्थाप्ये भवतः, ते च जिनकल्पिकस्य न संभवतः, तस्य हि स्वभावेनैव निरपेक्षत्वादिति ॥ ११॥ DISEARNER Jain Educationline For Private & Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy