________________
सपोरत्नमहोदधि |
॥ १२१ ॥
Jain Education
अथवा " श्री अनन्तज्ञानसंयुताय सिद्धाय नमः " एटलं जगणं. साथीया विगेरे पांच पांच करवा. दर्शनावरणीय कर्ममां प्रकृति ९
१ चक्षुर्दर्शनावरणीय रहिताय श्रीअनन्तदर्शनसंयुताय सिद्धाय नमः ।
२. अचक्षुर्दर्शनावरणीयरहिताय श्रीअ० ३ अवधिदर्शनावरणीयर •
५ निद्रारहिताय श्रीश्र० ६ निद्रानिद्रारहिताय श्री० ७ प्रचलारहिताय श्री०
४ केवलदर्शनावरणीय रहिताय श्रीअ ०
अथवा " श्री अनन्तदर्शन संयुताय सिद्धाय नमः " ए पद गणवं. साथीया विगेरे नव नव करवा. वेदनीय कर्मनी प्रकृति २
"
१ सातावेदनीयर हिताय श्रीअव्याबाधगुण संयुताय सिद्धाय नमः | २ असातावेदनीयरहिताय श्री अव्या० अथवा " श्री अव्यावाधगुणसंयुताय सिद्धाय नमः ए पद गणवं. साधीया बिगेरे वे वे करवा. मोहनीय कर्मनी प्रकृति २८
१ सम्यक्त्वमोहनीयरहिताय श्रीअनन्तचारित्रगुणसंयुताय सिद्धाय नमः । २ मिश्रमोहनीयरहिताय श्री अनन्त •
३ मिथ्यात्वमोहनीयर हिताय •
For Private & Personal Use Only:
८ प्रचलाप्रचलारहिताय श्री० ९ स्त्यानर्द्धिरहिताय श्री०
४ अनुवन्धक्रोधरदि •
अष्टकर्मोतर प्रकृति
तप.
॥ १२१ ॥
www.jainelibrary.org