________________
११४
गाथा विषयः
पत्रम् ३५ पू० व्रताकर्णनाख्यकृतव्रतकर्मणः स्वरूपम्
तत्र सुदर्शनश्रेष्ठिनो शातम् ३५ उ० व्रतज्ञानाख्यकृतव्रतकर्मणः स्वरूपम् थावकवतभङ्गकस्वरूपम्
११७ द्वादशक्तस्वरूपम्
११९ तत्र तुङ्गिकानगरीश्रावकोदाहरणम् १३१ ३६ पू० व्रतग्रहणाख्यकृतव्रतकर्मणः स्वरूपम् १३२
तत्रानन्दश्रावकदृष्टान्तः ३६ उ० वतप्रतिसेवनाख्यकृतव्रतकर्मणः स्वरूपम् १३५-अ तत्रारोग्यद्विजज्ञातम्
१३६-अ ३७-३८ शीलवदाख्यद्वितीयलक्षणस्य षड् मदाः १३५-ब
| गाथा विषयः
पत्रम् ३९ पू० आयतनसेवाख्यशीलस्य स्वरूपम्
१३५-ब तत्र सुदर्शनशातम्
१३६-ब परगृहप्रवेशवर्जनाख्यशीलस्य स्वरूपम् तत्र धनमित्रचरित्रम्
१३९ पू० अनुद्भटवेषाख्यशीलस्य स्वरूपम् १४३ तत्र बन्धुमतीज्ञातम्
१४३ सविकारवचनवर्जनाख्यशीलस्य स्वरूपम् । १४५ तत्र मित्रसेनचरितम्
१४५ ४१ पू० बालक्रीडावर्जनाख्यशीलस्य स्वरूपम् १४६ तत्र जिनदासाख्यानकम्
१४७ ४१ उ० परुषवचनाभियोगत्यागाख्यशीलस्य स्वरूपम् १४८ तत्र महाशतकज्ञातम्
१४८
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org