SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सुर्गाथोत्तरार्द्धमाह फरुसवयणाभिओगो, न सम्मओ सुद्धधम्माणं ॥ ४१ ॥ 'परुषवचनेन' रे दरिद्र ! दासीपुत्र ! इत्यादिना 'अभियोगः आज्ञादानं 'न संगतः' नोचितः 'शुद्धधर्माणां' प्रतिपन्नजिनमतानाम् , धर्महानिधर्मलाघवहेतुत्वात् । तत्र धर्महानिःफरुसवयणेण दिणतव-महिक्खिवन्तो य हणइ मासतवं । वरिसतवं सवमाणो, हणइ हणंतो य सामणं ॥ इति वचनात् । धर्मलाघवं पुनः "अहो ! धार्मिकाः परपीडापरिहारिणः सविवेकाश्च श्रावका यदेवं ज्वलदङ्गारोत्कराकारा गिरो गिरन्ति" इत्यादि लोकोपहासात् । तथाअप्रियमुक्ताः पुरुषाः, प्रवदन्ति द्विगुणमप्रियं यस्मात् । तस्मान्न वाच्यमप्रियमप्रियमश्रोतुकामेन ॥१॥ विरज्यते परिवारो, नित्यं कर्कशभाषिणः । परिग्रहे विरक्ते च, प्रभुत्वं हीयते नृणाम् ॥२॥ किश्चअशिक्षितात्मवर्गेण, म्लानिं याति यतः प्रभुः । अतः शिक्षा प्रदातव्या, प्रत्यहं मृदुभाषया ॥३॥ स्वाधीने माधुर्ये, मधुराक्षरसम्भवेषु वाक्येषु । किं नाम सत्त्ववन्तः, पुरुषाः परुषाणि भाषन्ते ॥ ४॥ इत्यादि । ARXXXXXXXXX***&&& && an Education && For Private Personal Use Only Luinelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy