________________
'बालिशजनक्रीडाऽपि' बालजनाचरितक्रीडाऽपि द्यूतादिरूपा।
उक्तं चचउरंगसारिपट्टियवट्टाईलावयाइजुद्धाई । पण्हुत्तरजमगाईपहेलियाईहिं नो रमइ ॥ इति ॥ आसतां सविकारजल्पितानीत्यपिशब्दार्थः, 'हु अलङ्कारे, 'लिङ्ग चिह्नं 'मोहस्य' अज्ञानस्य अनर्थदण्डत्वात् निष्फलप्रायारम्भप्रवृत्तेरिहाप्यनर्थजनकत्वेन च, जिनदासस्येव ।
तत्कथा चैवम्रायगिहनयरकमले, सिरिसेणियरायहंसकयसोहे । गुत्तिमइनाम इन्भो, आसि पवित्तो परिमलु व्व ॥१॥ सिट्टी य उसमदत्तो, तस्स सुओ भुवणविस्सुओ पढमो । बीओ उण जिणदासो, आवासो जूयवसणस्स ॥२॥ धणदविणखयकरेणं, दुरोदरेणं रमेइ सो निचं । तत्तो भणिओ सो जिवन्धुणा सप्पणयमेवं ॥३॥ हे माय ! कायसयणाइविविहहेऊउ अत्थदण्डाओ । अन्नो वि णत्थदण्डो, बहुबन्धनिबन्धणं भणिओ ॥४॥
यदुक्तम्अद्वेण तं न बन्धइ, जमणटेणं ति थेवबहुभावा । अढे कालाईया, नियामगा न उ अणट्ठाए ॥५॥ किं पुण जयं बहुवसणकंदकंदलणनवघणसमाणं । नियकुलकलंककारणमेयं ता चयसु तं भाय ! ॥६॥
अन्यत्राप्युक्तम्
JainEducati-WHOLI
For Private & Personel Use Only
X
w.jainelibrary.org