________________
श्रीधर्मरत्न प्रकरणम्
परगृहप्रवे
शवर्जनरूपं
शीलम्
॥१३९॥
MASKASEXSEXXXXXXXXXXXXXXXX
सुयसूरीवि हु सुइरं, रविव्व बोहित्तु भवियकमलाई । समणसहस्ससमेओ, सिर्व गओ विमलगिरिसिहरे ॥ ५२॥
आययणसेवणामयरसेण विज्झवियदोसविसपसरो। सिट्ठी सुदंसणो सुद्धदसणो सुगइमणुपत्तो ॥५३॥ एवमायतनबद्धसेवनः, प्राप सुन्दरफलं सुदर्शनः। तद्विधूतभववामिन्जनाः, सादरा भवत तत्र सज्जनाः ॥५४॥
॥इति सुदर्शनज्ञातम् ॥ उक्तः शीलवतः प्रथमो भेदः । सम्प्रति द्वितीयं परगृहप्रवेशवर्जनरूपं भेदमभिधित्सुर्गायोत्तरार्द्धमाह
परगिहामणं पि कलंकपंकमूलं सुसीलाणं ॥ ३९ ॥ ____ 'परगृहगमनम्' अन्यमन्दिरगमनम् , अपिशब्द उपरि योक्ष्यते, कलङ्कः-अभ्याख्यानं स एव शुद्धखरूपस्य पुरुषस्य मलिनत्वो-16 त्पादकत्वात् पङ्कः-कर्दमस्तस्य मूलं-निवन्धनं कलङ्कपङ्कमूलम् , अभ्याख्यानप्राप्तिमूलमित्यर्थः । 'सुशीलानामपि' सुदृढशीलानामपि धनमित्रस्येव ।
इत्थ सामायारी-सावगो जइवि चियत्तेउरपरघरपवेसो वणिज्जइ तहावि तेण एगागिणा असहाएण परगिहे न पविसियव्वं, कज्जेवि परिणयवओ सहाओ चित्तव्वो"त्ति। .
धनमित्रचरित्रं पुनरेवम्गुरुसत्तगणसमेयं, गाहाइमदलमिवत्थि विणयपुरं । तत्थासि वसू सिट्ठी, भद्दा नामेण से भज्जा ॥१॥ ताण सुओ धणमित्तो, बालस्स वि तस्स उवरया पियरो । पुण्णे घणे पणडे, नहो विहवो नइरउव्व ॥२॥
For Private Personal Use Only
तत्र धनमिवचरित्रम् ॥१३९॥
JainEducation