________________
BASER
&&&&
त्ति कटु एवं संपेहेइ, २ परिवायगसहस्सेणं सद्धिं जेणेव सोगंधिया पुरी, जेणेव परिवायगावसहे तेणेव उवागच्छइ, २ भंडनिक्खेवं करेइ, २ घाउरत्तवत्थपरिहिए पविरलपरिवायगसद्धिं संपरिखुडे परिवायगावसहाओ पडिनिक्खमइ, सोगंधियाए नयरीए मज्झमज्झेणं जेणेव सुदंसणे तेणेव उवागच्छइ।
तए णं से सुदंसणे तं सुयं इज्जमाणं पासइ, २ नो अन्भुट्टेइ, नो पच्चुगच्छइ, नो आढाइ, नो परियाणाइ, नो वंदइ, तुसिणीए संचिह । तए णं से सुए परिवायगे दंसणं अणुट्ठियं पासित्ता एवं वयासि-तुम नं सुदंसणा! अन्नया ममं इज्जमाणं पासित्ता
अब्भुटेसि जाच वंदसि इयाणिं सुदंसणा! तुम मम इज्जमाणं पासित्ता जाव नो वंदसि, ते कस्स णं सुदंसणा ! इमे एयारूवे विणय| मूले धम्मे पडिवण्णे ?। तए णं से सुदंसणे सुएणं परिवायगेणं एवं बुत्ते समाणे आसणाओ अब्भुट्टेइ सुर्य, परिव्वायगं एवं वयासि
एवं खलु देवाणुप्पिया! अरहओ अरिहनेमिस्स अंतेवासी थावच्चापुत्ते नामं अणगारे इहमागए इह चेव नीलासोए उज्जाणे विहरइ तस्स णं अंतिए विणयमूले धम्मे पडिवण्णे।।
तएणं से सुए परिवायए सुदंसणं एवं वयासि-तं गच्छामो णं सुदंसणा! तव धम्मायरियस्स थावच्चापुत्तस्स अंतिय पाउब्भवामो, इमाई च णं एयारूवाई अट्ठाई हेऊई पसिणाई कारणाई वागरणाई पुच्छामो, तं जइ मे से इमाई अट्ठाई जाव वागरेइ तओ णं वंदामि नमसामि, अह मे से ईमाई अट्ठाई जाव नो वागरेइ तओ अहं एएहिं चेव अडेहिं णं हेऊहिं निप्पट्ठपसिणवागरणं करेमि ।
तए णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सिट्टिणा सद्धिं जेणेव नीलासोए उज्जाणे, जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छइ-२ थावच्चापुत्तं एवं वयासि-जत्ता ते भंते ? जवणिज्ज पि ते ? अव्वाबाहं पि ते ? फासुयविहारं पि ते ? । तए णं से
&&&&&&&&&&
Jain Education
For Private & Personel Use Only
Prijainelibrary.org