________________
पाणसुहमे ? पाणसुहमा निगंथीण वा नो यस कि तं पणगसुहमे पवा निगथीए
८ ॥४४॥ ४५. से किं तं पाणसुहुमे ? पाणसुहुमे पंचविहे पन्नत्ते, तं जहा-किण्हे १, नीले २, लोहिए ३, हालिद्दे ४, सुकिल्ले ५ । अस्थि कुंथू अणुद्धरी नाम, जा ट्ठिया अचलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा नो चक्खुफासं हव्यमागच्छइ, जाव छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियव्वा पासियव्वा पडिलेहियव्वा हवइ, से तं पाणसुहुमे १ ॥ से किं तं पणगसुहमे ? पणगसुहमे पंचविहे पण्णत्ते, तं जहा-किण्हे, नीले, लोहिए, हालिद्दे, सुकिल्ले । अत्थि पणगसुहुमे तद्दव्वसमाणवण्णे नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव पडिलेहिअव्वे भवइ । से तं पणगसुहमे
शा से किं तं बीयसुहमे ? बीयसुहुमे पंचविहे पण्णते, तं जहा-किण्हे, जाव सुकिल्ले । अस्थि बीअसुहमे कणियासमाणवण्णए नाम पन्नत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव पडिलेहियव्वे भवइ । से तं बीअसुहुमे ३ ॥ से किं तं हरिअसुहुमे ? हरिअसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे जाव० सुकिल्ले । अस्थि हरिअसुहमे पुढवीसमाणवण्णए नामं पण्णत्ते, जे निग्गंथेणं वा निग्गंथीए वा जाव. पडिलेहियव्वे भवइ । से तं हरियसुहुमे ४ ॥ से किं तं पुप्फसुहुमे ? पुप्फसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे जाव० सुकिल्ले । अत्थि पुप्फसुहुमे रुक्खसमाणवण्णे नामं पण्णत्ते, जे छउमत्थेणं जाव० पडिलेहियव्वे भवइ । से तं पुप्फसुहुमे ५ ॥ से किं तं अंडसुहुमे ? अंडसुहुमे पंचविहे पण्णते तं जहा-उइंसंडे, उक्कलियंडे, पिपीलिअंडे, हलिअंडे, हल्लोहलिअंडे, जे निग्गंथेण वा निग्गंथीए वा जाव. पडिलेहियव्वे भवइ । से तं अंडसुहुमे ६ ॥ से किं तं लेणसुहुमे ? लेणसुहुमे पंचविहे पण्णत्ते, तं जहाउत्तिंगलेणे, भिंगुलेणे, उज्जुए, तालमूलए संबुक्कावट्टे नामं पंचमे जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव. पडिलेहियव्वे भवइ । सेतं लेणसुहुमे ७ ॥ से किं तं सिणेहसुहुने ? सिणेहसुहुमे पंचविहे पण्णते, तं जहा-उस्सा, हिमए, महिया, करए हरतणुए । जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव. पडिलेहियव्वे भवइ । से तं सिणेहसुहुमे ८ ॥४५॥ ४६. वासावासं पज्जोसविए भिक्खू इच्छिन्ना गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्तिं गणिं गणहरंगणावच्छेअयं जंवा पुरओ काउं विहरइ, कप्पइ से आपुच्छिउँ आयरियं वा उवज्झायं वा जाव. जं वा पुरओ काउं विहरइ इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए | ३१२
Jan Education international
www.isinelibrary.oru