SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ नव्यतन्त्ररचनं सतां रतेस्त्यज्यते न खलखेदतो बुधैः । नैव भारभयतो विमुच्यते शीतरक्षणपटीयसी पटी ॥१३॥ आगमे सति नवः श्रमो मदान्न स्थितेरिति खलेन दूष्यते । नौरिवेह जलधौ प्रवेशकृत् सोऽयमित्यथ सतां सदुत्तरम् ।।१४।। पूर्वपूर्वतनसूरिहीलना नो तथापि निहतेति दुर्जनः । तातवागनुविधायिबालवन्नेयमित्यथ सतां सुभाषितम् ॥१५॥ किं तथापि पलिमन्थ मन्थरैरत्र साध्यमिति दुर्जनोदिते । स्वाऽन्ययोरुपकृतिर्नवा मतिश्चेति सज्जननयोक्तिरर्गला ॥१६॥ सप्रसङ्गमिदमाद्यविंशिकोपक्रमे मतिमतोपपादितम् । चारुतां व्रजति सज्जनस्थितिर्नाऽक्षतासु नियतं खलोक्तिषु ।।१७।। न्यायतन्त्रशतपत्रभानवे लोकलोचनसुधाऽञ्जनत्विषे । पापशैलशतकोटिमूर्तये सज्जनाय सततं नमो नमः ॥१८॥ भूषिते बहुगुणे तपागणे श्रीयुतैर्विजयदेवसूरिभिः । १. हस्तादर्श 'पूर्व' इति पदं त्रुटितम् । २. हस्तादर्श 'मंथरिरत्न' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'स्यान्य...' इत्यशुद्धः पाठः । ३२/१८ ।।५३८॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy