SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ पृष्ठम् । श्लोकः । 6 ९ ११ १३ २२ ३४ ३८ ५५ ६२ विषयानुक्रमः । विषयः । २ १ मङ्गलम् मूलकृतमङ्गलम्, तद्गतविशेषणानां साफल्यदर्शनम्, तेषामेव हेतुहेतुमत्तान्यासश्च । भगवद्गुणवर्णने स्वाऽसामर्थ्य प्रदर्शन पूर्व यथार्थवादाख्यै कगुणस्तवने सर्वगुणस्तुतिकरणप्रकारः । माध्यस्थ्येन इतरदर्शनावलम्बिनां तत्त्वविचारणोपदेशः । ३. ४ औलुक्यमतसामान्य विशेषयोः पृथक्पदार्थत्वप्रक्षेपपुरस्परं तयोरेव पदार्थधर्मत्वेन सिद्धिः । ५ सर्वभावानां नित्याऽनित्यत्वव्यवस्थापनम्, तदेकान्तकान्तानामकान्तताप्रकटनम् तेषां मते च वस्तुत्वाभाव प्रसङ्गापातश्च । ६ सविस्तरं सृष्टिकर्तृत्वकर्तनम् । Jain Education International ७ ८ ९ समवायस्य शशशृङ्गतुल्यताख्यापनम् । सत्स्वपि सर्वभावेषु क्वचिदेव सत्तासम्बन्धं स्वीकुर्वताम्, आत्मगुणरूपमपि ज्ञानमात्मनो भिन्नमेवाभिदधताम्, जडरूपां च मुक्ति प्ररूपयतां काणादानां मतस्थापन पूर्वं तत्प्रतिक्षेपः । तेषामेव आत्मव्यापकत्व सिद्धान्तनिराकरणम् । For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy