________________
पृष्ठम् । श्लोकः ।
6
९
११
१३
२२
३४
३८
५५
६२
विषयानुक्रमः ।
विषयः ।
२
१ मङ्गलम् मूलकृतमङ्गलम्, तद्गतविशेषणानां साफल्यदर्शनम्, तेषामेव हेतुहेतुमत्तान्यासश्च । भगवद्गुणवर्णने स्वाऽसामर्थ्य प्रदर्शन पूर्व यथार्थवादाख्यै कगुणस्तवने सर्वगुणस्तुतिकरणप्रकारः । माध्यस्थ्येन इतरदर्शनावलम्बिनां तत्त्वविचारणोपदेशः ।
३.
४ औलुक्यमतसामान्य विशेषयोः पृथक्पदार्थत्वप्रक्षेपपुरस्परं तयोरेव पदार्थधर्मत्वेन सिद्धिः ।
५
सर्वभावानां नित्याऽनित्यत्वव्यवस्थापनम्, तदेकान्तकान्तानामकान्तताप्रकटनम् तेषां मते च वस्तुत्वाभाव
प्रसङ्गापातश्च ।
६ सविस्तरं सृष्टिकर्तृत्वकर्तनम् ।
Jain Education International
७
८
९
समवायस्य शशशृङ्गतुल्यताख्यापनम् ।
सत्स्वपि सर्वभावेषु क्वचिदेव सत्तासम्बन्धं स्वीकुर्वताम्, आत्मगुणरूपमपि ज्ञानमात्मनो भिन्नमेवाभिदधताम्, जडरूपां च मुक्ति प्ररूपयतां काणादानां मतस्थापन पूर्वं तत्प्रतिक्षेपः ।
तेषामेव आत्मव्यापकत्व सिद्धान्तनिराकरणम् ।
For Private & Personal Use Only
www.jainelibrary.org