SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ स्याद् २०७॥ ०००००००००००००००००००००००००००००००००००००००००००० तावकीनवचनविभवानां सामस्त्येन विवेचनविधानम् , तद्विषयाकाङ्क्षाऽपि महत् साहसमिति भावार्थः । अथवा 'लघि शोषणे, इति धातोर्लङ्गेम शोषयेम, समुद्रं जडालतया अतिरंहसा, अतिक्रमणार्थलवेस्तुर प्रयोगे दुर्लभं परस्मैपदमनित्यं च आत्मनेपदमिति । अत्र च औद्धत्यपरिहारेऽधिकृतेऽपि यद् 'आशास्महे' इत्यात्मनि बहुवचनमाचार्यः प्रयुक्तवांस्तदिति सूचयति-यद् विद्यन्ते जगति मादृशा मन्दमेधसो भूयांसः स्तोतारः, इति बहुवचनमात्रेण न खलु अहङ्कारः स्तोतरि प्रभौ शङ्कनीयः । प्रत्युत निरभिमानताप्रासादोपरि पताकारोप एवाऽवधारणीयः । इति काव्यार्थः । एषु एकत्रिंशतिवृत्तेषु उपजातिच्छन्दः ॥ ___ एवं विप्रतारकैः परतीथिकैर्व्यामोहमये तमसि निमज्जितस्य जगतोऽभ्युद्धरणेऽव्यभिचारिवचनतासा. ध्येनाऽन्ययोगव्यवच्छेदेन भगवत एव सामर्थ्य दर्शयन् तदुपास्तिविन्यस्तमानसानां पुरुषाणामौचितीचतुरतां प्रतिपादयति इदं तत्त्वाऽतत्त्वव्यतिकरकरालेऽन्धतमसे जगन्मायाकारैरिव हतपरैर्हा विनिहितम् । ॥२०७॥ तदुद्धर्तुं शक्तो नियतमविसंवादिवचन 60०००००००००००००००००००००००००००००००००००००००००० Jain Interational IXI For Private & Personal Use Only watanelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy