________________
स्याद्
॥१९७॥
क्षणीयः । प्रमाणं तु सम्यगनिर्णयलक्षणं सर्वनयात्मकम् , स्याच्छब्दलाञ्छितानां नयानामेव प्रमाणव्यपदेशभाक्त्वात् । तथा च श्रीविमलनाथस्तवे श्रीसमन्तभद्रः
"नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः ।
भवन्त्यभिप्रेतफला यतस्ततो भवन्तमायाः प्रणता हितषिणः" ॥ १॥ इति । तञ्च द्विविधम्- प्रत्यक्ष परोक्षं च । तत्र प्रत्यक्षं द्विधा- सांव्यवहारिकं पारमार्थिकं च । सांव्यवहारिक द्विविधम्-इन्द्रियानिन्द्रियनिमित्तभेदात् । तद् द्वितयम्-अवग्रहे-हाऽ-वाय-धारणाभेदाद् एकशश्चतुर्विकल्पम्॥६॥ अवग्रहादीनां स्वरूपं सुप्रतीतत्वाद् न प्रतन्यते । पारमार्थिक पुनरुत्पत्तौ आत्ममात्रापेक्षम्।।१८॥ तद् द्विविधम्क्षायोपशमिकं क्षायिकं च । आद्यम्- अवधि-मनःपर्यायभेदाद् द्विधा । क्षायिकं तु केवलज्ञानमिति । परोक्षं च स्मृति-प्रत्यभिज्ञानो-हाऽनुमाना-ऽऽगमभेदात् पञ्चप्रकारम् । तत्रं संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मृतिः ॥ ३॥ तत् तीर्थकरबिम्वमिति यथा ॥ ४ ॥ अनुभवस्मृतिहेतुकं तियगवतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५॥ यथा तज्जातीय एवाऽयं गोपिण्डः, गोसदृशो गवयः, स एवायं जिनदत्त इत्यादि ।। ६॥ उपलम्भाऽनुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसम्ब
१ एतत् सूत्रयुगलं प्रमाणनयतस्वालोकाऽलङ्कारे द्वितीयपरिच्छेदे । २ प्रमाणनयतत्त्वालोकालङ्कारे तृतीयपरिच्छेदे वादिदेवसूरिचरणाः ।
०००००००००००००००००००००००००००००००००००००००००००००
॥१९॥
Jain Edu
Intermational
For Private & Personal Use Only
www.
library.org