________________
१
स्याद् || चेष्टामङ्गीकृत्य सामान्येन एवोच्यत इति चेत् । न, तयोविनष्टाऽनुत्पन्नतया शशविषाणकल्पत्वात् , तथापि
तवारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यः, विशेषाऽभावात् । किंच यदि अतीत-वत्स्य चेष्टाऽपेक्षया ॥१९३॥
घटशब्दोऽचेष्टावत्यपि प्रएज्येत तदा कपालमृत्पिण्डादावपि तत्प्रवर्तन निवारं स्याद्, विशेषाऽभावात । तस्मा-18 द् यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तस्मिन् एव सोऽर्थस्तच्छब्दवाच्य इति ।
अत्र संग्रहश्लोकाःअन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः॥ १ ॥ सद्रूपताऽनतिक्रान्तं स्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः ॥ २ ॥ व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः ॥ ३॥ तत्रर्जुमूत्रनीतिः स्याद् शुद्धपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः ।। ४ ॥ विरोधिलिङ्ग-संख्यादिभेदाद भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ।। ५ ।। तथाविधस्य तस्याऽपि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ ६॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वाद् एवंभूतोऽभिमन्यते ॥ ७॥ एते एव च परामशा अभिप्रेतधमावधारणात्मकतया शेषधमेतिरस्कारेण प्रवतेमाना दुनयसंज्ञामश्नुवते ।
१ वय॑न् भविष्यत्कालः।
१९३॥
Jain Educontemnational
For Private & Personal Use Only
wwolelibrary.org