________________
स्याद् ॥१९॥
2000०००००००००००००००००००००००००००००००००००
नाऽर्थक्रियानिवर्तनक्षमत्वम् , तदभावाच न वस्तुत्वं “यदेवाऽर्थक्रियाकारि तदेव परमार्थसद्” इति वचनात् । वर्तमानक्षणालिङ्गितं पुनर्वस्तुरूपं समस्तार्थक्रियासु व्याप्रियत इति तदेव पारमार्थिकम् । तदपि च निरंशमभ्युपगन्तव्यम् ; अंशव्याप्तेयुक्तिरिक्तत्वात् । एकस्य अनेकस्वभावतामन्तरेण अनेकस्वावयवव्यापनाऽयोगात् । अनेकस्वभावता एवाऽस्तु इति चेत । न, विरोधव्याघ्राघ्रातत्वात् । तथाहि- यदि एकः स्वभावः कथमनेकः ?, अनेकश्चेत्कथमेकः ?, एकाऽनेकयोः परस्परपरिहारेणाऽवस्थानात् । तस्मात् स्वरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथंचिनिचयरूपतामापन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणं, न स्थूलतां धारयेत पारमार्थिकमिति । एवमस्याऽभिप्रायेण यदेव स्वकीयं तदेव वस्तु, न पर कीयम् ; अनुपयोगित्वादिति । ___शब्दस्तु-रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्तेः यथा इन्द्र-शक्र-पुरन्दरादयः सुरपतो, तेषां सर्वेषामप्येकमर्थमभिप्रेति किल प्रतीतिवशाद् । यथा शब्दाऽव्यतिरेकोऽर्थस्य प्रतिपाद्यते, तथैव तस्यैकत्वमनेकत्वं वा प्रतिपादनीयम् । न च इन्द्र-शक्र-पुरन्दरादयः पर्यायशब्दा विभिन्नार्थवाचितया कदाचन प्रतीयन्ते; तेभ्यः सर्वदा एकाकारपरामर्थोत्पत्तेरस्खलितवृत्तितया तथैव व्यवहारदर्शनात् । तस्माद् एक एव पर्यायशब्दा-18 नामर्थ इति । शब्द्यते आहूयतेऽनेनाऽभिप्रायेणाऽर्थः, इति निरुक्ताद् एकार्थप्रतिपादनाभिप्रायेणैव पर्यायध्व- ||॥१९१॥
१ वस्तु इतिशेषः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org