________________
स्याद्
नाऽसमञ्जसमित्यपि वाङ्मात्रम्, सन्तान-वासनयोरवास्तवत्वेन प्रागेव निलोठितत्वात् । तथा पुण्य-पापे
अपि न घटेते- तयोहि अर्थक्रिया सुख-दुःखोपभोगः, तदनुपपत्तिश्चानन्तरभेवोक्ता । ततोऽर्थक्रियाकारित्वा॥१८४॥
ऽभावात् तयोरप्यघटमानत्वम् ।
किंचाऽनित्यः क्षणमात्रस्थायी, तस्मिंश्च क्षणे उत्पत्तिमात्रव्यग्रत्वात् तस्य कुतः पुण्य-पापोपादानक्रियार्जनम् ?, द्वितीयादिक्षणेषु चावस्थातुमेव न लभते, पुण्य-पापोपादानक्रियाऽभावे च पुण्यपापे कुतः ?; 18 निमूलत्वात् , तदसत्त्वे च कुतस्तनः सुख-दुःखभोगः ?। आस्तां वा कथंचिदेतत् , तथापि पूर्वक्षणसदृशे
नोत्तरक्षणेन भवितव्यम् । उपादानाऽनुरूपत्वाद् उपादेयस्य । ततः पूर्वक्षणाद् दुःखितात् उत्तरक्षणः कथं है। सुखित उत्पद्येत ?, कथं च सुखितात् ततः स दुःखितः स्यात् ?, विसदृशभागतापत्तेः । एवं पुण्य-पापादावपि, तस्माद्यत्किञ्चिदेतत् ।।
एवं बन्ध-मोक्षयोरप्यसंभवः-लोकेऽपि हि य एवं वद्धः स एव मुच्यते, निरन्वयनाशाऽभ्युपगमे चैकाधिकरणत्वाऽभावात सन्तानस्य चाऽवास्तवत्वात कुतस्तयोः संभावनामात्रमपीति । परिणामिनि वात्मनि | स्वीक्रियमाणे सर्व निर्वाधमुपपद्यते"परिणामोऽवस्थान्तरगमनं न च सर्वथा ह्यवस्थानम् ।
8॥१८४॥ न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः" ॥१॥ इति वचनात् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org