________________
स्याद्०
॥५॥
तिशया उक्ताः ।
अनन्तविज्ञानत्वं च सामान्यकेवलिनामप्यवश्यंभावीत्यतस्तद्व्यवच्छेदाय श्रीवर्धमानमिति विशेष्यपदमपि विशेषणरूपतया व्याख्यायते । श्रिया चतुस्त्रिंशदतिशयसमृद्ध्यनुभवात्मक भावान्त्यरूपया वर्धमान वर्धिष्णुम् । नन्वतिशयानां परिमिततयैव सिद्धान्ते प्रसिद्धत्वात् कथं वर्धमानतोपपत्तिः ?, इति चेत् । न । यथा निशीथचूर्णी भगवतां श्रीमदर्हतामष्टोत्तरसहस्रसङ्ख्यवाह्यलक्षणसङ्ख्याया उपलक्षणत्वेनाऽन्तरङ्गलक्षणानां सत्त्वादीनामानन्त्यमुक्तम्, एवमतिशयानामधिकृतपरिगणनायोगेऽप्यपरिमितत्वमविरुद्धम् । ततो नाऽतिशयश्रिया वर्धमानत्वं दोषाश्रय इति ।
अतीतदोषता चोपशान्तमोहगुणस्थानवर्तिनामपि सम्भवतीत्यतः क्षीणमोहाख्याऽप्रतिपातिगुणस्थानप्राप्तिप्रतिपत्त्यर्थं जिनमिति विशेषणम् । रागादिजेतृत्वाद् जिनः समूलकाषङ्कषितरागादिदोष इति । अवाध्यसिद्धान्तता च श्रुतवल्यादिष्वपि दृश्यतेऽतस्तदपोहायाऽऽमुख्यमिति विशेषणम् | आप्तिर्हि रागद्वेषमोहानामैकान्तिक आत्यन्तिकथ क्षयः सा येषामस्ति - ते खल्वाप्ताः; अभ्रादित्वाद् मत्वर्थीयोऽप्रत्ययः । तेषु मध्ये मुखमिव सर्वाङ्गानां प्रधानत्वेन मुख्यम् ; “शाखादेर्यः ॥ ७|१|११४ ॥ इति तुल्ये यः । अमर्त्यपूज्यता च तथाविधगुरूपदेश-परिचर्यापर्याप्तविद्या चरणसंपन्नानां सामान्यमुनीनामपि न दुर्घटा, अतस्तन्निराकरणाय
१ सम्भविनी' इत्यपि पाठः ।
Jain Educatiamational
For Private & Personal Use Only
www
॥ ५ ॥
elibrary.org