SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । सब्वचईवहिविजया जेणेव सब्बभागहवरदामपभासाई तित्थाई तेणेव उवागच्छंति तेणेव उवागच्छित्ता तित्थोदंगं गेण्हंति गेण्हित्ता सव्वंतरणईओ जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंति सव्वतूयरे तहेव जेणेव मंदरे पव्यते जेणेव भद्दसालवणे तेणेव उवागच्छंति सव्वतूयरे सव्वपुप्फे सव्वमल्ले सव्वोसहिसिद्धत्थए य गेण्हति गेण्हित्ता जेणेव णंदणवणे तेणेव उवागच्छंति उवागच्छित्ता सव्वतयरे जाव सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं गिण्हंति गिण्हित्ता जेणेव सोमणसवणे तेणेव उवागच्छंति संवत्यरे जाव सब्बोसहिसिद्वत्थए य सरसगोसीसचंदणं च दिव्वं च सुमणदामं गिण्हंति गिण्हित्ता जेणेव पंडर्गवणे तेणेव उवागच्छति उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए च सरसं च गोसीसचंदणं च दिव्वं च सुमणदामं दरमलयसुगंधियगन्धे मुभयतटमृत्तिकां च, 0 ततः सर्वेषु ८० चक्रवत्तिविजेतव्येषु ८१ मागधादिषु तीर्थेषु ८२ तीर्थोदकं तीर्थमृत्तिकां च, ततः ८३सर्वासु अन्तरनदीषु सलिलोदकमुभयतटमृत्तिका च, तदनन्तरं ८४ सर्वेषु वक्षस्कारपर्वतेषु ८५ सर्वतूवरादीन् , तदनन्तरं ८६ मन्दर- १० पर्वते ८७ भद्रशालवने ८८ तूवरादीन् ततो ८९ नन्दनवने ९० तूवरादीन् ९१ सरसं च गोशीर्षचन्दनम्, तदनन्तरं ९२ सौमनसवने ९३ सर्वतूबरादीन् ९४ सरसं च गोशीर्षचन्दनं ९५ दिव्यं च सुमनोदाम गृह्णन्ति, ततः ९६ पण्डकवने ९७ तूबर-पुष्प-गन्ध-माल्य-सरसगोशीर्षचन्दन-दिव्यसुमनोदामानि, ९८ दईर:-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितं तत्र पक्वं वा यत् 0 ततः सर्वेषु वक्षस्का-भा० २। ॥२४५॥ Jain Education Herlinal For Private Personal Use Only Mw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy