SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । संज्झयस्स सैघंटस्स सपडागैस्स सतोरणवरस्स सनंदिघोसैस्स सखिखिणिहेमजालपरिखित्तस्स हेमवयचित्त| तिणिसकणगणिज्जुत्तदारुयायस्सx सुसंपिनद्धचक्कमंडलधुरागस्स कोलायससुकयणेमिजंतकम्मस्स +आइण्णवरतुरगसुसंपउत्तस्स० २१सध्वजस्य २२सघण्टाकस्य-उभयपाविलम्बिमहाप्रमाणघण्टोपेतस्य २३सपताकस्य २४सह तोरणवरं-प्रधानतोरणं यस्य स सतो. रणवरस्तस्य, २५ सह नन्दिघोषो-द्वादशतूर्यनिनादो यस्य स सनन्दिघोपस्तस्य, तथा २६ सह किङ्किण्य:-क्षुद्रघण्टा येषामिति सकिङ्किणीकानि, हेमजालानि-हेममयदामसमूहास्तैः सर्वासु दिक्षु पर्यन्तेषु-बहिःप्रदेशेषु परिक्षिप्तो-व्याप्तस्तस्य, तथा २७ हैमवत-हिमवत्पर्वतभावि चित्र-विचित्रमनोहारिचित्रोपेतं तिनिशं-तिनिशतरुसंबन्धि कनकनियुक्तं कनकविच्छरितं दारु-काष्ठं यस्य स हैमवत. चित्रतैनिशकनकनियुक्तदारुकस्तस्य, तथा २८ सुष्टु-अतिशयेन सम्यक् पिनद्धं-बद्धं अरकमण्डलं धूश्च यस्य स सुसंपिनद्धारकमण्डलधृष्कस्तस्य, तथा २९ कालायसेन-लोहेन सुष्टु-अतिशयेन कृतं नेमेः-बाह्यपरिधेर्यत्रस्य च-अरकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायससुकृतनेमियत्रकर्मा तस्य, तथा ३० आकीर्णा-गुणैाप्ता ये वराः-प्रधानास्तुरगास्ते सुष्ठु-अतिशयेन सम्यक् १० ततिप्र-मु० पु०। - "सूत्रे च द्वितीयः 'क' कारः+ स्वार्थिकः पूर्वस्य च दीर्घत्वं प्राकृतत्वात्"-राय० वि०। +आजन्य-आजण्ण-आयण्णआइण्ण। 'आजन्य' शब्दः 'सर्वोत्तम पर्यायः। विवरणकारः 'आइण्ण' शब्दं 'आकीर्ण' शब्देन सरकरोति। 0 “प्राकृतत्वात् बहुव्रीहौ अपि । *क्तान्तस्य परनिपातः"-राय० वि०। मूलपाठे-'चकमण्डल' इति। + दारु+क-दारुकक-दारुकाक-दारुयाय । * 'सुसंपउत्त' पदस्य । Join Educatio n al For Private & Personal Use Only w w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy