________________
रायपसेणइयं ।
॥८९॥
वा8 वरकणगनिघसे इ वा वरपुरिसवसणे ति वा अल्लकीफुसुमे ति वा चंपाकुसुमे इ वा कुहंडियाकुसुमे इ वा || कोरंटकमल्लदामे ति वा तडवैडाकुसुमे इ वा घोलेडियाकुसुमे इ वा सुर्वण्णजूहियाकुसुमे इ वा सुहिरण्णकुसुम ति वा बीययकुसुमे इ वा पीयांसोगे ति वा पीर्थंकणवीरे ति वा पीयबंधुजीवे ति वा, भवे एयास्वेसिया? णो इणटे समढे, ते णं हालिद्दा मणी एत्तो इतराए चेव जाव [पृ० ८५ पं० २] वण्णेणं पण्णत्ता। चिकुरसंयोगनिमित्तो वस्त्रादौ रागः,१८वरकनकस्य-जात्यसुवर्णस्य यः कपपट्टके निघर्षः स वरकनकनिघर्षः १९वरपुरुषो-वासुदेवस्त-५ स्य वसनं वरपुरुषवसनम् तच्च किल पीतमेव भवतीति तदुपादानं, २० अल्लकीकुसुमं लोकतोऽवसेयं, २१ चम्पककुसुमं-सुवर्णचम्पकपुष्पं २२कूष्माण्डीकुसुमं-पुष्पफलीकुसुमम् २३कोरण्टकः-पुष्पजातिविशेषः तस्य दाम कोरण्टकदाम २४ तडवडा-+आउली तस्याः कुसुमं तडवडाकुसुमं २५ घोशातकीकुसुमं २६सुवर्णयथिकाकुसुमं च प्रतीतं २७ सुहिरण्यका-वनस्पतिविशेषस्तस्याः कुसुमं सुहिरण्यकाकुसुमं २८ बीयको वृक्षः प्रतीतः तस्य कुसुमं बीयककुसुमं २९ पीताशोक-३० पीतकणवीर-३१ पीतबन्धुजीवाः प्रतीताः ३२ 'भवे एयारूवे' इत्यादि प्राग्वत् । [पृ० ८५ पं० ३] द-प-य-वानां (८-१-१७७ हेमश०) विरलमुच्चारणं भवति, प्राचीने तु प्राकृते तेषां तादृशां कादीनां स्थाने 'त' कारोच्चारणं जायमानं दृश्यतेअम्र प्राचीनाः प्रयोगा एवं प्रमाणम् । यद्वा तकारबहुले उच्चारणे "चर्मण्यती नदीपारे ये चार्बुदसमाश्रिताः । तकारबहुला नित्यं तेषु भाषा प्रयोजयेत् ॥” (भरतप्रणीत नाट्यशा० अ० १७ श्लो० ६२ नि०) इति वचनं समाधानम् । 8 वा वरकणगे इ वा व-वि० बा० । + भाषायाम्आवळ। ४ "कोशातकी पटोलिका"-हैमअभिधानचिन्ता०४ कां० श्लो० २५४ । भाषायां 'पटोल' शाकं प्रतीतम् ।
Jain Education
emanal
For Private Personel Use Only
virjainelibrary.org