SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । इ वा, भवे एयारूवे सिया ? णो इणट्ठे समट्टे, ओवम्मं समणाउँसो ! ते णं किण्हा मणी इत्तो इतराऐं चैव कंततरौए चेव मणुतराए चेव मणामतरौए चेव वण्णेणं पण्णत्ता । ३१ भवेत् मणीनां कृष्णो वर्णः ३२एतद्रूपो जीमूतादिरूपः १ सूरिराह - ३३ नायमर्थः समर्थः नायमर्थ उपपन्नः यदुत - एवम्भूतः कृष्णो वर्णो मणीनामिति, यद्येवं तर्हि किमर्थं जीमूतादीनां दृष्टान्तत्वेनोपादानम् ? अत आह-३४ औपम्यम् - उपमामात्रमेतत् उदितं हे ३५ श्रमण-आयुष्मन् ! ३६ यावता पुनस्ते कृष्णा मणयः ३७ इतो जीमूतादेः ३८ इष्टतरका एव कृष्णेन वर्णेन अभीप्सिततरका एव, ३९ ५ तत्र किञ्चिदकान्तमपि केषाञ्चिदिष्टतमं भवति ततोऽकान्तताव्यवच्छिन्न्यर्थमाह- कान्ततरका एव अतिस्निग्धमनोहारिका लिमोपचिततया जीमूतादेः कमनीयतरकाः ४ अत एव मनोज्ञतरका एव मनसा ज्ञायते - अनुकूलतथा स्वप्रवृत्तिविषयीक्रियते इति मनोज्ञं मनोऽनुकूल ४१ तत्र मनोज्ञतरमपि किञ्चिद् मध्यमं भवेत् ततः सर्वोत्कर्ष प्रतिपादनार्थमाह + मन आपतरका एव द्रष्टृणां मनांसि आप्नुवन्तिआत्मवशतां नयन्तीति मनआपाः । * " ततः प्रकर्षविवक्षायां 'तरप्' 'मनोम' (मनस् + अम्- 'अम्' धातुः राय०जिना० भा० १ पृ० राय० वि० । प्रत्ययः " राय० वि० + नवाङ्गीवृत्तिकारः श्रीअभयदेवसूरिः व्याख्याप्रज्ञप्तिवृत्तौ 'मणाम' शब्द संस्कृत'गम्' धातोः पर्यायः) शब्देन सह तुलयति, “अमनोऽम्यतया चिन्तयाऽपि अमनोगम्यतया ” - श० १ उ० १ ६२ । : "ततः प्रकर्षविवक्षायां 'तरपू' प्रत्ययः प्राकृतत्वाच्च 'प'कारस्य 'म'कारे 'मणामतरा' इति भवति" - Jain Education emanal For Private & Personal Use Only ॥८५॥ www.ainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy