SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। ॥८३॥ सोधिय-सोत्थिय-पूस-मागव-माणग-मच्छंडग-मगरंडग-जोर-मार-फुल्लाबलि-पउमपत्त-सागरतरंगवसंतलय-पउमलयभत्तिचितेहिं सच्छोएहि सप्पभेहिंसमरीइरहिं सउजोएहिं णाजाविहपंचवण्णेहिं मणीहिं उवसोभिए तंजहाँ-कण्हेहिं णीलेहिं लोहिएहिं हालिइहिं सुकिल्लेहि। [३४] तत्थ णं जे ते किण्हा मगी तेसिं णं मणीगं इमे एतारूवे वर्गणावासे पण्णत्ते. सें जहा नाम ए जीमूतए सा प्रश्रेणिः २५स्वस्तिकः प्रतीतः २६सौवस्तिक-पुष्यमाणवी लक्षणविशेषौ लोकात प्रत्येतव्यौ २७वर्द्धमानक-शरावसम्पुटं २८मत्स्यकाण्डक-मकरकाण्डके प्रतीते २९जार-मार इति लक्षणविशेषौ सम्पग्माणलक्षणवेदिनो लोकाद्वेदितव्यौ ३० पुष्पावलि-३१पद्मपत्र-३२सागरतरङ्ग-३३वासन्तीलता-पन्नलताः सुप्रतीता तासां ३४भक्त्या-विच्छित्या चित्रम्-आलेखो येषु ते आवर्तप्रत्यावर्त श्रेणिप्रश्रेणिस्वस्तिकसौवस्तिकपुष्यमाणववर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपमपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्तिचित्रास्तैः, किमुक्तं भवति ?-आवादिलक्षणोपेतैः तथा ३५सच्छायैः सती-शोभना छाया-निर्मलत्वरूपा येषां ते सच्छायाः, तथा ३६सती-शोभना प्रभाकान्तिर्येषां ते सत्प्रभाः तैः ३७समरीचिकैः-बहिर्विनिर्गवकिरणजालसहितैः ३८सोयोतैः-बहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितैः ३९एवम्भृतै नाजातीयैः पञ्चवर्गमणिभिरुपशोभितः, तानेव पश्चवर्णानाह-४०'तंजहा-किण्हेहि' इत्यादि सुगमम् । [३४] १ तत्र तेषां पञ्चवर्णानां मणीनां मध्ये २४ये ते कृष्णा मणयः, ३तेषां ४ अयम्-अनन्तरमुद्दिश्यमान एतद्रूपः-अनन्तरमेव वक्ष्यमाणस्वरूपो ५वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-६ स यथा नाम ७ जीमूतो-बलाहकः, सचेह प्रावृप्रारम्भसम जलभृतो x “ “ये कृष्णमणयः' इत्येव सिद्धे 'ते' इति वचनं भाषाक्रमार्थन्”-राय० विव० । Jain Educational For Private Personal Use Only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy