SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक स्वहृद्भिग्रहयन्त्रितविग्रहो न हि महाऽऽग्रहितोऽपि वदत्यहो ! ॥ ८३ ॥ चरित्रम्इति निशम्य स भारत भूपतिव्रतविभारतमाह निजानुजम् । सर्गः - ३ ॥ ७३ ॥ शिशिरयाऽथ स्यान्निजया दृशा मुनिवर ! स्पृश मां प्रशमस्पृहा ॥ ८४ ॥ बाहुबलेः प्रसादः - नवविमेव विवेकविवस्वतो नयनकान्तिरनेन निवेशिता । भरत भूमिवरस्य मनोगुहामकृत दुःखत मोरहितां क्षणात् विगत सर्वधनोऽल्पधनादिव गलितविद्य इवाऽल्पपदस्मृतेः । अनुज लोचनगोचरमात्रतः प्रमुमुदे भरतो यतिबान्धवः भरतकृता बाहुबलिस्तुति:- अथ मुनीश्वरमेनमनेनसं भरत एष मुदां भरतस्ततः । विनयवान् नतवान् तुतवानयं स्वमतितः प्रवितत्य च वाङ्मयम् ॥ ८७ ॥ ॥ बाहुबले राज्ये अन्यराजस्थापना - भरतप्रत्यावर्तनं चइह च सोमयशाः प्रसरयशाः प्रचुरशौर्यमहा महतो यशात् ( 2 ) । भरतभूपतिना बहलीपतिः स विहितोऽवहितोऽवनिपालने ॥८८॥ १२ ४ बलभरैर्दधतीं पृथुवेपथुं लघुकरग्रहवाननुरागिणीन् । उपबुभुक्षुरिलां भरतोऽविशत् स्वनगरं मणिचित्रगृहान्तरम् ४ यदनिविश्य न या (1) बुधमन्दिरं स किल बाहुबलिः परिखेदतः । 20 ४ विगिह वक्रचरित्रमिदं ममेत्यजनि चक्रमहो ! प्रशमाश्रितम् ॥९०॥ १ व्रतस्य विभायां रतम् । २ अपापम् । ३ भरः समूहः । ४ स्तुतवान् । ५ अकारान्तोऽपि 'यश' शब्दो भवेत् क्वचित् । ६ वेपथुः - कम्पः । Jain Educatiditemational For Private & Personal Use Only 300000 ॥ ७३ ॥ Bainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy