________________
पुण्डरीक
स्वहृद्भिग्रहयन्त्रितविग्रहो न हि महाऽऽग्रहितोऽपि वदत्यहो ! ॥ ८३ ॥ चरित्रम्इति निशम्य स भारत भूपतिव्रतविभारतमाह निजानुजम् । सर्गः - ३
॥ ७३ ॥
शिशिरयाऽथ स्यान्निजया दृशा मुनिवर ! स्पृश मां प्रशमस्पृहा ॥ ८४ ॥
बाहुबलेः प्रसादः -
नवविमेव विवेकविवस्वतो नयनकान्तिरनेन निवेशिता । भरत भूमिवरस्य मनोगुहामकृत दुःखत मोरहितां क्षणात् विगत सर्वधनोऽल्पधनादिव गलितविद्य इवाऽल्पपदस्मृतेः । अनुज लोचनगोचरमात्रतः प्रमुमुदे भरतो यतिबान्धवः भरतकृता बाहुबलिस्तुति:- अथ मुनीश्वरमेनमनेनसं भरत एष मुदां भरतस्ततः । विनयवान् नतवान् तुतवानयं स्वमतितः प्रवितत्य च वाङ्मयम् ॥ ८७ ॥ ॥ बाहुबले राज्ये अन्यराजस्थापना - भरतप्रत्यावर्तनं चइह च सोमयशाः प्रसरयशाः प्रचुरशौर्यमहा महतो यशात् ( 2 ) । भरतभूपतिना बहलीपतिः स विहितोऽवहितोऽवनिपालने ॥८८॥ १२ ४ बलभरैर्दधतीं पृथुवेपथुं लघुकरग्रहवाननुरागिणीन् । उपबुभुक्षुरिलां भरतोऽविशत् स्वनगरं मणिचित्रगृहान्तरम्
४ यदनिविश्य न या (1) बुधमन्दिरं स किल बाहुबलिः परिखेदतः ।
20
४
विगिह वक्रचरित्रमिदं ममेत्यजनि चक्रमहो ! प्रशमाश्रितम् ॥९०॥
१ व्रतस्य विभायां रतम् । २ अपापम् । ३ भरः समूहः । ४ स्तुतवान् । ५ अकारान्तोऽपि 'यश' शब्दो भवेत् क्वचित् । ६ वेपथुः - कम्पः ।
Jain Educatiditemational
For Private & Personal Use Only
300000
॥ ७३ ॥
Bainelibrary.org