________________
॥७१ ॥
00000000000000000
पुण्डरीक-स्तुत्वेत्थं मुखरमुखः प्रमोदसंगी संगीतं शुचि विरज्य तत् पुरस्तात् ।
8 चरित्रम्. सौधर्म समगमद् देवराजः संयुक्तः सकलसुरैः प्रहृष्टचित्तैः ॥७१॥ सर्गः-३
। इति श्रीबाहुबलिमहिमोदयः । भरतस्य विमर्शःपरिहताखिलशस्त्रसमुच्चयं स्वमेनुज विगलद्विषयेन्द्रियम् ।
___ भरत एप विलोक्य पुरः स्थितः प्रविममर्श सुविस्मितदुःखितः ॥७२॥ विरहकृत्सकलैरपि बान्धवैधिगिदमस्तु सुचक्रिपदं मम ।
ननु मधूकतरोः फलजन्म किं सरसपत्रविनाशि न निन्द्यते ॥७३ ४ बलिभुजैकदृशाऽपि निजं बलिं परिजनेन विभज्य विभुञ्जता।
विहगकेन नु नेत्रशतायितं तदहमस्य समोऽस्मि न संप्रति ॥७४॥ ४ मम विभुः स युगादिविभुर्भवेदिति वदन्तममुं प्रजिंगीषता।
___न गणितो जनकोऽपि मया ततो दुरिततोऽस्तबलो विजितो ध्रुवम् ॥७५॥ ४ विजितवान् भुवन कृतकेवलोत्सव ! भवान् सुकृतादहमग्रतः ।
___ ऋषभभक्तममुं परिखेदयन्-असुकृतिश्च श्रितवांश्च पराभवम् ॥७६॥ 8 १ स्वकीयम्-लघुबन्धुम् । २ बलिभुक् काकः । ३ शतं नेत्राणां यस्य असौ नेत्रशतः-तद्वद् आचरितम्-एकदृशाऽपि 18काकेन सपरिजन भोजनं कुर्वता नेत्रशतायितम् । ४ प्रजेवम्-इच्छता । ५ नास्ति सुकृतिर्यस्य ।
४॥७१॥
00000000000
000000MOONOOOOOOOOOOOOOOOOOOOOOOOOOOGoodog
Jain Educatiemational
For Private & Personal Use Only
४
www.udelibrary.org