________________
पुगहरीक
पि
0000000000000000000ccomooooooo00000000000000000
परिकरमवमोहस्याऽत्र मैत्री-प्रमोदप्रभतिसुभटराजैव्योहतं संनिशम्य ।
अविशदथ पुरं ते भावचारित्रराजः प्रथममिह मनस्तन्मत्रिणं भेदयित्वा ॥६॥ शमरजतघटस्थैाननीरैस्तु शुक्लैः सपदि समभिषिच्य ज्ञाननेपथ्यमाजम् ।
गुरुशिवपुरराज्ये त्वां स चारित्रराजो न्यधित तव पितुः किं तं स्मरंचोपकारम् ॥६॥ अथ तव परमात्मा केवलज्ञानराज्ये स्थितवति मन उच्चैरप्रधानं चकार ।
रिपुगणमिलितं प्राक सेवक स्वस्य पश्चाद् नहि बह गुणयेयु: प्रायशो नीतिविज्ञाः ॥३२॥ तव धृतगृहवेषस्याऽपि चारित्रराजो गुरुतरमुपकारं गुप्त मित्थं चकार ।
प्रकटममलरूपं धारयंस्तस्य वेषं त्वमसि खलु कृतज्ञश्चक्रवतिन् ! महात्मन् ! ॥३३॥ (धृता भरतेन जैनी मुद्रा-) इति सुरपतिवाक्यात् केवलज्ञानवानप्यधृत स कृतलोचो जैनमुद्रा सुवन्द्याम् ।
व्यवहरणविधिं चेद् ज्ञानवन्तो महान्तो न विद्धति पृथिव्यां कोऽपि किं क्वाऽपि वेत्ति ? ॥१४॥ सह दश च सहस्राश्चक्रिणा तेन भूपा जगृहुरगृहबन्धाश्चारुचारित्रमन्त्र।
भुवि निजविभुभक्तावेकचित्ता नरा ये विषयजसुखशक्तावप्रसक्तास्तु ते स्युः ॥६॥ (भरतपुत्र आदित्यकार्तिपः-) भरतनृपतिपुत्रं प्रोढमादित्यकीर्ति सुरपतिरिह रम्ये सिंहपीठे निवेश्य ।
कृततिलकविभूषं स्वेन हस्तेन हर्षात् स विविधविधिवेदी विश्वराज्ये व्यधत्त ॥६६॥ (भरतमुनिव्र्यहरत्-) स भरतमुनिराजः साधुभिजमानः त्रिभुवनभवभावान् भावयन् ज्ञानभावात् ।
व्यहरदिह विमोहं संहरन् भन्यवर्गात् सुकृतसदुपदेशैनिर्मलै नित्यमेव ॥६७॥ ४॥३०॥
0000000000000000000000000000000000
300000
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org,