SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ पुगहरीक पि 0000000000000000000ccomooooooo00000000000000000 परिकरमवमोहस्याऽत्र मैत्री-प्रमोदप्रभतिसुभटराजैव्योहतं संनिशम्य । अविशदथ पुरं ते भावचारित्रराजः प्रथममिह मनस्तन्मत्रिणं भेदयित्वा ॥६॥ शमरजतघटस्थैाननीरैस्तु शुक्लैः सपदि समभिषिच्य ज्ञाननेपथ्यमाजम् । गुरुशिवपुरराज्ये त्वां स चारित्रराजो न्यधित तव पितुः किं तं स्मरंचोपकारम् ॥६॥ अथ तव परमात्मा केवलज्ञानराज्ये स्थितवति मन उच्चैरप्रधानं चकार । रिपुगणमिलितं प्राक सेवक स्वस्य पश्चाद् नहि बह गुणयेयु: प्रायशो नीतिविज्ञाः ॥३२॥ तव धृतगृहवेषस्याऽपि चारित्रराजो गुरुतरमुपकारं गुप्त मित्थं चकार । प्रकटममलरूपं धारयंस्तस्य वेषं त्वमसि खलु कृतज्ञश्चक्रवतिन् ! महात्मन् ! ॥३३॥ (धृता भरतेन जैनी मुद्रा-) इति सुरपतिवाक्यात् केवलज्ञानवानप्यधृत स कृतलोचो जैनमुद्रा सुवन्द्याम् । व्यवहरणविधिं चेद् ज्ञानवन्तो महान्तो न विद्धति पृथिव्यां कोऽपि किं क्वाऽपि वेत्ति ? ॥१४॥ सह दश च सहस्राश्चक्रिणा तेन भूपा जगृहुरगृहबन्धाश्चारुचारित्रमन्त्र। भुवि निजविभुभक्तावेकचित्ता नरा ये विषयजसुखशक्तावप्रसक्तास्तु ते स्युः ॥६॥ (भरतपुत्र आदित्यकार्तिपः-) भरतनृपतिपुत्रं प्रोढमादित्यकीर्ति सुरपतिरिह रम्ये सिंहपीठे निवेश्य । कृततिलकविभूषं स्वेन हस्तेन हर्षात् स विविधविधिवेदी विश्वराज्ये व्यधत्त ॥६६॥ (भरतमुनिव्र्यहरत्-) स भरतमुनिराजः साधुभिजमानः त्रिभुवनभवभावान् भावयन् ज्ञानभावात् । व्यहरदिह विमोहं संहरन् भन्यवर्गात् सुकृतसदुपदेशैनिर्मलै नित्यमेव ॥६७॥ ४॥३०॥ 0000000000000000000000000000000000 300000 Jain Education International For Private Personal Use Only www.jainelibrary.org,
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy