________________
বসি, सर्गः-५
000000000000000000000000000000000000@op
साधोऽहे साऽधोगतिसंगतं यद् विधातुकामा वयमद्य सद्यः ।
बोधप्रदीपेन निर्वाततास्तद् विद्मो महन्थो हि भवेद् महत्वम् ॥३६ युद्धे प्रभो ! जीवनिकायकाय-व्यपायतो दुष्कृतपङ्कमग्नान् ।
समुद्धर त्वं चरणहीणान् परोपकाराय सतां हि शक्तिः सभावमुक्त्वेति सभाजनेऽस्मिन् मौनं श्रिते साधुरसौ बभाषे।
याचध्वमेवात्मसमाधिना भोः श्रीजैनधर्म विविधिप्रकारम् ॥३७०॥ ( सुरेन्द्रदत्तो दीक्षितः- ) मुञ्चन्नथाऽभूणि सुरेन्द्रदत्तो जगाद नत्वा मुनिपादपद्म।
दीक्षाप्रदानेन सुतप्रहारप्रदं विशुद्धं कुरु मा यतीन्द्र ! ॥३७॥ असारसंसारभवोनपाप-विपाकवरूप्यमिति प्रणिन्द्य ।।
श्रीजैनदीक्षां विनयावनम्रो जग्राह कुग्राहविमुक्तचित्तः ॥३७२।। ( धूमध्वजस्त्रियः प्रजिता:-) इतश्च-धूमध्वजराजदारा वैराग्यतः पश्चशतीमितास्ते।
वैधव्यवैधुर्यभरप्रणुन्ना विमुच्य गेहं जगृहुव्रतानि ॥३७३॥ वसन्तसेनेन युतः कुमारः सिषेविषुः स्वस्य पितुः पदाब्जे।
व्रतं ययाचे व्रतिनं प्रणम्य पुत्रा न कष्टं गणयन्ति भक्तेः ॥३७४। ( अमरशेखरः प्रेरितः कीर्तिचन्द्रेण आचाम्लचन्द्राचरणे तपसि, दत्तं च तद्विधियुत पुस्तकम्--)
ROOPORNOooooooooooxC00000000000000000000
१ अंहः पापम् । २ व्यपायो नाशः । ३ भावसहितम् । ४ माम् । ५ सेवितुमिच्छुः ।
॥१८३॥
Jain Education temahonal
For Private & Personal use only
wwetainelibrary.org