SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥१०५॥ SARALAMAKAMASA कारयन्तीत्यर्थः, तथा खरस्वरैरारटन्तो नारकान् वज्रकण्टकाकुलं शाल्मलीवृक्षं चारोहयन्त्यारूढाँश्च पुनः पुनः कदर्थ-15 प्रतिक्रमणे यन्तीति । 'भीए अ'गाहा ( ६५१-११), महाघोषनामानोऽधार्मिका नारकानेवं व्यथन्ते, तद्यथा-इह यथा पशुवधे समु- असमाधयः पस्थिते भीताँस्ततो नश्यतः पशून् बस्तादीस्तत्रैव कश्चित्क्रूरकर्मा निरुणद्धि तथा तेऽपि कुतश्चित्पीडोत्पादकात् स्थानाद् शवला: भीतान् प्रपलायमानान्महाघोषान् कुर्वतो नारकाँस्तत्रैव स्थाने निरुन्धन्ति-व्यवस्थापयन्तीति इति सूत्रकृताङ्गविवरणदृष्टपञ्चदशगाथातात्पर्यार्थः । 'पल्हविकोयविगाहा ( ६५२-९), पावारत्ति-प्रलम्बा तिरस्करणी प्रोच्यते नवतं तुजीणमभिधीयते, शेषा भेदास्तु “पल्हविहत्थुत्थरण"मित्यादिना व्याख्याता एवेति ।तलियाखल्लग इत्यादिगाथार्द्ध, 'बज्झे'त्ति (६५२-१२) वर्धः कोशकं तु यत्राचार्यः क्षुरशूच्याद्युपकरणानि प्रक्षिपति, कृत्तिस्तु मार्गे दवानलभयाद्गच्छे यच्चम |ध्रियते, शेषं सुबोधम् । इह विंशतिरसमाधिस्थानान्येकविंशतिः शबलाः प्रतिपादितास्तत्र चैकैकं स्थानं कियताऽपि भवतीति वृत्तिकृता स्पष्टतया न प्रतिपादितं, मया तु शास्त्रान्तरदर्शनानुसारेणाङ्कपरिच्छेदतः प्रतिपाद्यते-दवदवचारि १ अप. मजिअ २ दुपमजिअं ३ अतिरित्तसिज्जआसणिए४।राइणियपरिभासी ५ थेर ६भूतोवघाती य ७॥१॥ संजलणा ८ कोहणो ६.९ पिडिमंसिए १० ऽभिक्खऽभिक्खमोहारी ११ । अहिगरणकर १२ उदीरण १३ अकालसज्झायकारी य १४॥२॥ ससरक्खपाणिपाए १५ सद्दकरे १६ कलह १७ झंझकारी य १८ । सूरप्पमाणभोई १९वीसइमे एसणासमिए २०॥३॥साम्प्रतं शबला ॥१०५॥ ४ अङ्कपरिच्छेदतोऽभिधीयन्ते-तंजह उ हत्थकम्म कुबंते १ मेहुणं च सेवंते २। राई च भुंजमाणे ३ आहाकम्मं च भुंजन्ते दा॥१॥ तत्तो अ रायपिंडं ५ कीयं ६ पामिच्च ७ अभिहडु ८ च्छेजं । भुंजते सबले ऊ ९ पञ्चक्खियऽभिक्ख भुंजते १० Jan Education For Private & Personal use only w.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy