________________
धीस्थाना
है सू०३८१-३८५।
दीपिका
वृत्तिः । ॥३२॥
हुत्था (सू० ३८१ )। समणस्स ण भगवओ महावीरस्त उत्तारि सया वादीण सदेवमणुपासुराए परिसाए अपरा. जियाण उक्कोसिया वादिर्तण्या होत्था (सू० ३८२) । हेछिला चत्तारि कप्पा अद्धचंदसंठिया ५० त०-सोहम्मे ईसाणे सणकुमारे माहिंदे, मज्झिल्ला चत्तारि कप्पा पडिपुण्णचंदसठाणसंठिया १० त०-बभलोप लंतप महासुक्के सहस्सारे, उवरिल्ला चत्तारि कप्पा अद्धचदसंठाणसंठिया ५० -आणते पाणते आरणे अच्चुते (लू० ३८३) । चत्तारि समुदा पत्तथरसा पं० २०-लवणोदे वरुणोदे खीरोदे घतोदे (सू० ३८४) । चत्तारि
आवत्ता पत-खरावत्त उन्नतायत्ते गूढायत्ते आमिसावत्ते. एवामेव चत्तारि कसाया पं० त०-खरायत्तसमाणे कोहे उन्नतीवत्तसमाणे माणे गूढावत्तसमाणा माया आभिसाधत्तसमाणे लोमे, खराबत्तसमाण कोह अणुपविट्ठ जीवे काल करेइ णेरहपतु उववजइ, उपणयावत्तसमाण माण एवं चेव, गूढावत्तसमाण माय एवं चेव, आमिसावत्तसमाण' लोभ अणुपवितु जीवे काल करेइ णेरइपसु उवथज्जर (सू० ३८५) 'उप्पा ये'त्यादि कण्ठय, नवर' उत्पादपूर्व प्रथम पूर्वाणां तस्य चूला-आचारस्याग्रणीव तद्रपाणि वस्तूनि-परिच्छे. दविशेषा अध्ययनबच्चूलावस्तूनि । उत्पादपूर्व हि काव्यमिति काव्यसूत्र, कण्ठयं चैतन्नवरं काव्य ग्रन्थः गद्यमच्छन्दोनिवद्ध शस्त्रपरिज्ञाध्ययनवद, पद्य-छन्दोनिवर्द्ध विमुक्त्यध्ययनबत्, कथायां साधु कथ्यं ज्ञाताध्ययनवत्, गेय -गानयोग्य, इह गद्यपद्यान्तर्भावेऽपीतरयोः कथागानधर्मविशिष्टतया विशेषो विवक्षित इति । अनन्तरं गेयगुतं, तच्च भाषास्वनावत्वात् दण्इमन्थादिक्रमेण लोकैकदेशादि पूरयति, समुद्घातोऽप्येवमेवेति साधात् समु घातसूत्रे, सुगमे च, नवरं समुद्धननं समुद्घातः-शरीरान हिर्जीवप्रदेशप्रक्षेपः, वेदनया समुयातः कपायैः समुद्घातो,
For Private & Personal use only
॥२४॥
JainEducation Internat
Howww.jainelibrary.org