________________
सू०३०७॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३३॥
मईओ संपलियंकणिसण्णाओ थूभाभिमुहीओ चिट्ठति, त-रिसभा वद्धमाणा चंदाणणा वारिसेणा, तेसि ण चेइयथूभाण पुरओ चत्तारि मणिपेढियाओ पन्नत्ताओ, तासि ण मणिपेढियाण उवरि चत्तारि चेइयरुक्खा ५०, तेसि ण चेइयरुक्खाण पुरओ चत्तारि मणिपेढियाओ पं०, तासि ण मणिपेढियाण उवरि चत्तारि महिंदज्झया ५०, तेसि ण महिंदज्झयाण पुरओ चत्तारि णंदापुक्खरणीओ प०, तासि ण पुक्खरणीण पत्तेयं पत्तेयं चउद्दिसि चत्तारि वणसंडा पं० त०-पुरत्थिमेण दाहिणेण पच्चत्थिमेण उत्तरेण, पुब्वेण असो. गवण, दाहिणओ होइ सत्तवण्णवण । अवरेण चंपगवणं, चूयवण उत्तरे पासे ॥१॥ तत्थ ण जे से पुरच्छिमिल्ले अंजणपव्वए तत्थ [तस्स]ण चउद्दिसि चत्तारि णंदापुक्खरिणीओ पं० त०-णंदुत्तरा गंदा आणंदा णंदिवद्धणा, ताओ ण णंदापुक्खरिणीओ 'एग जोयणसयसहस्स आयामविक्खंभेण दस जोयणाइ उव्वेहेण, तासि ण पुक्खरणीण पत्तेय पत्तेयं चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता, तेसिण तिसोवाणपडिरूवगाणं पुरओ चत्तारि तोरणा पं० त०-पुरथिमेण दाहिणेण पञ्चत्थिमेण उत्तरेण, तासि णं पुक्खरणीणं पत्तेय पत्तेयं चउद्दिसिं चत्तारि वणसंडा पं० त०-पुरो दाहिण० पच्च० उत्तरेणं, पूवेणं असोगवणं जाव चूतवणं उत्तरे पासे, तासि णं पुक्खरणीणं बहुमज्झदेसभाए चत्तारि दहिमुहगपव्वया पण्णत्ता, ते णं दहिमुहगपब्वया चउसद्धिं जोयणसहस्साई उढ़ उच्चत्तण एग जोयणसहस्स उब्बेहेण सव्वत्थ समा पल्लगसंठाणसठिया दसजोयणसहस्साई विक्खंभेण एकतीस जोयणसहस्साई छच्च तेवीसे जोयणसए परिक्खेवेणं, सव्वरयणामया १ मुद्रितठाणांगप्रती-'एगं जोयणमहस्सं आयामेण पन्नासं जोयणसहस्साई विक्खंभेणं दस जोयणमयाई उब्बेहेणं' इति पाठो दृश्यते ।
.000000000000000000000000000000000000000000000000001
॥३३२॥
Jain Educaton n
ational
For Privals & Personal use only
www.jainelibrary.org