SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सू० श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१०३॥ कप्पेसु दो इदा पं०, त-पाणए चेव अच्चुए थेव, महासुक्कसहस्सारेसु णं कप्पेसु विमाणा दुवण्णा पंत| हलिद्दा चेव सुक्किला चेव, गेविज्जगाणं देवाणं दो रयणीओ उड्ढं उच्चत्तेणं पन्नत्ता (सू० ९४) बिट्ठाणगस्स तइओ उद्देसओ समत्तो । 'दो असुरे'त्यादि 'अच्चुए चेवेले तदन्तं सूत्र सुगम, नवरं अमुरादीनां दशानां भवनपतिनिकायानां मेवपेक्षया दक्षिणोत्तरदिग्द्वयाश्रितत्वेन द्विविधत्वाद् विंशतिरिन्द्राः, तत्र चमरो दाक्षिणात्यो बली त्वौदीच्य इत्येवं सर्वत्र, एवं बन्तराणामष्टनिकायानां द्विगुणत्वात् षोडशेन्द्राः तथा अणपन्निकादीनामष्टानामेव व्यन्तरविशेषरूपनिकायानां द्विगुणत्वात् षोडशेति, ज्योतिष्कानां त्वसङ्ख्यातचन्द्रसूर्यत्वेऽपि जातिमात्राश्रयणाद द्वावेव चन्द्रसूर्याऽऽख्याविन्द्रावुक्तौ सौधर्मादिकल्पानां तु दशेन्द्रा इत्येवं सर्वेऽपि चतुःपष्टिरिति । देवाधिकारात् तन्निवासभूतविमानवक्तव्यतामाह-'महासुक्के'त्यादि कण्ठय, नवरं हारिद्राणि-पीतानि, क्रमश्चायं सौधर्मादिविमानवर्णविषयो यथा-सौधर्मेशानयोः पञ्चवर्णानि ततो द्वयोरकृष्णानि पुनर्द्वयोरकृष्णनीलानि ततो द्वयोः शुक्रसहस्राराभिधानयोः पीतशुक्लानि ततः शुक्लान्येवेति, आह-"सोहम्मे पंचवन्ना, एकगहाणी उ जा सहस्सारो । दो दो तुल्ला कप्पा, तेण परं पुंडरीयाई ॥१॥"ति । देवाधिकारादेव द्विस्थानकानुपातिनी तदवगाहनामाह-'गेवेजगाण'मित्यादि, पूर्ववद् व्याख्येयमिति । द्विस्थानकस्य तृतीयोद्देशकः समाप्तः ॥ उक्तस्तृतीयोद्देशकः साम्प्रतं चतुर्थ आरभ्यते-अस्य च जीवाजीववक्तव्यताप्रतिवद्धस्य पूर्वेण सहायं सम्बन्धः-पूर्वस्मिन् हि पुद्गलजीवधर्मा उकता इह तु सर्व जीवाजीवात्मकमिति वाच्यम् , अनेन सम्बन्धेनायातस्या ॥१०३॥ Jan Education et For Private & Personal use only www.iainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy