________________
सूयगडाज
सूत्र
दीपिकान्वितम्।
__ भगवं च णं उदाहु संतेगतिया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुवं भवइ नो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पवइत्तए, नो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिपुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए, वयं णं अपच्छिममारणंतियसलेहणाझुसणाझुसिया भत्तपाणपडियाइक्खिया जाव कालं अणवकंखमाणा विहरिस्तामो, सवं पाणाइ. वायं पच्चक्खाइस्सामो जाव सवं परिग्गहं पञ्चक्खाइस्सामो तिविहं तिविहेणं मा खलु मम अट्ठाए किंचि वि जाव आसंदीए पेढियाओ पच्चोरुहित्ता ते तहा कालगता किं वत्तवं सिया ? सम्मं काल- गता इति वत्तवं सिया, ते पाणा वि वुच्चंति जाव अयंपि भेदे से णो नेयाउए भवइ ।
व्याख्या-गौतमस्वाम्याह, तद्यथा 'सन्ति' विद्यन्ते 'एके' केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्व भवति, तथाहिखलु न शक्नुमो वयं प्रव्रज्यां गृहीतुं नापि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुं, वर्ष चापश्चिमया संलेखनाक्षपणया क्षपितकायाः सन्तो भक्तपानं प्रत्यारव्याय 'कालं' दीर्घकालमनवकाङ्क्षमाणा विहरिष्यामः । इदमुक्तपूर्व भवति, तद्यथान खलु वयं दीर्घकालं पौपधादिकं व्रतं पालयितुं समर्थाः, किन्तु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनासंलिखितकायाश्चतुर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति, एतत्सूत्रेणैव दर्शयति- सव्वं पाणाइवाय 'मित्यादि
द्वितीये श्रुत सप्तमाध्ययने श्रावकस्य त्रसवध निवृत्तस्य विषयता | प्रतिपाद
यति।
॥१४६ ॥
For Private & Personal use only
iainelibrary.org.