SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मुणीण सयणाउ अब्भहि ॥ १५॥ थद्धो छिद्दप्पेही पमायखलिआई निच्चमुच्चरए । सड्ढो सवक्किकप्पो साहुजणं तणसमं गणइ ॥ १६॥ गुरुभणिओ सुत्तत्थो बिबिजइ अवितहो मणे जस्स । सो आयंससमाणो सुसावओ देसिओ समए ॥ १७॥ पवणेण पडागा इव भामिजइ जो जणेण मूढेण । अविणिच्छिअगुरुवयणो सो भवइ पडाइआतुल्लो ॥ १८॥ पडिवन्नमसग्गाहं न मुअइ गीअत्थसमणुसिट्ठोवि । थाणुसमाणो एसो अपओसी मुणिजणे नवरं ॥ १९॥ उम्मग्गदेसओ निह्नवोऽसि मूढोऽसि मंदधम्मोऽसि । इअ संमंपि कहंतो खरंटए सो खरंटसमो ॥२०॥ इति श्रीस्थानाडोक्तं श्राद्धगणाष्टकम् ॥ चारित्रसंबन्धिसूक्तानि ५८ हा तच्चारित्रं न कि सेवे, यत्सेवावशगः पुमान् । हीनवंशोऽपि संसेव्यः, सुरासुरनरोत्तमैः ॥१॥ अकुलीनः कुलीनः स्यात्सदाचारधुरन्धरः। अविशुद्धैकपक्षोऽपि, दर्पणो वृत्तनिर्मलः ॥२॥ अपवित्रः पवित्रः स्याद्दासो विश्वेशतां भजेत् । मूखों लभेत ज्ञानानि, मक्षु दीक्षाप्रसादतः॥३॥ दीक्षोल्बणगुणग्रामक्रियालीनस्य देहिनः । जायन्ते ईषदुष्यति अपृष्टः कार्ये । मन्यमान आत्मानं मुनीनां स्वजनादभ्यधिकम् ॥ १५॥ स्तब्धः छिद्प्रेक्षी प्रमादस्खलितानि नित्यमुच्चरति । श्राद्धः सपत्नीकल्पः साधुजनं तृणसमं गणयति ॥१६॥ गुरुभणिती सूत्राथों बिम्ब्येते अवितथौ मनसि यस्य । स आदर्शसमानः सुश्रावकः देशितः समये ॥३७॥ पवनेन पताकेव ४ भ्राम्यते यो जनेन मूढेन । अविनिश्चितगुरुव चनः स भवति पताकातुल्यः ॥ १८॥ प्रतिपन्नमसदाहं न मुञ्चति गीतार्थसमनुशिष्टोऽपि । स्थाणुसमान एषोऽप्रद्वेषी मुनिजने परम् ॥ १९ ॥ उन्मार्गदे शको निद्ववोऽसि मूढोऽसि मन्दधर्माऽसि । इति सम्यगपि कथयन्तं खरण्टयति स खरण्टसमः ॥२०॥ SHOCOCCAKACANCSC-CANCHROCCOLOG Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy