________________
देवो रागी यतिः सङ्गी, धर्मः प्राणिनिशुम्भनम् । मूढदृष्टिरिति ब्रूते, युक्तायुक्तविवेचकः ॥ ३ ॥ वधो धर्मो जलं तीर्थ, गौनमस्या गुरुही। अग्निर्देवो द्विकः पात्रं, येषां तैः कोऽस्तु संस्तवः ॥ ४॥ जन्मन्येकत्र दुःखाय, रोगो ध्वान्तं रिपुविषम् । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकित्सितम् ॥ ५॥ न सर्वज्ञा न नीरागाः, शङ्करब्रह्मविष्णवः । प्राकृतेभ्यो मनुष्येभ्योऽप्यसमंजसवृत्तयः ॥ ६ ॥ स्त्रीसङ्गः काममाचष्टे, द्वेषं चाऽऽयुधसंग्रहः । व्यामोहं चाक्षसूत्रादिरशौचं च कमण्डलुः॥७॥ गौरी रुद्रस्य सावित्री, ब्रह्मणः श्रीर्मुरद्विषः। शचीन्द्रस्य रवेरन्नादेवी दक्षात्मजा विधोः॥८॥ तारा बृहस्पतेः स्वाहा, वह्वेश्चेतोभुवो रतिः। धूमोर्णा श्राद्धदेवस्य, दारा एवं दिवौकसाम् ॥९॥ मुशलोदूखले चुल्ली, देहली पिप्पलो जलम् । निम्बोऽर्कश्चापि यैः प्रोक्ता, देवास्तैः केऽत्र वर्जिताः ? ॥१०॥ यादृशो जायते देवस्तादृशी धूपवेलिका । ईशस्य यादृशी मूर्तिः, प्रणामस्ताहगेव हि ॥११॥ आलमालेश्वरो देव, आलमालेन पूज्यते । आलमालस्य धर्मस्य, आलमालं फलं भवेत् ॥ १२ ॥ न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥ १३ ॥ प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः । प्राप्यते यत्र निर्वाणं, सरागेणापि चेतसा ॥ १४ ॥ एतस्याः कुक्षिकोणे विदधति वसति कोटयः स्वर्गधाम्नामेतल्लाङ्गललग्नाः सपदि तनुभृतो वैतरिण्यास्तरन्ति । गामित्थं स्तौति विप्रः पथि पथि न वयं कारणं तत्र विद्मो, गृहन्तीमात्मगेहात्तणमपि निबिडं ताडयन्त्युग्रदण्डैः ॥ १५ ॥ अमेध्यमश्नाति विवेकशून्या,
स्वनन्दनं कामयतेऽतिसक्ता । खुराप्रशृङ्गैर्विनिहन्ति जन्तून् , गौर्वन्द्यते केन गुणेन ? राजन् ! ॥ १६ ॥ पयःप्रदानसामलॉद्वन्द्या चेन्महिषी न किम् ? । विशेषो दृश्यते नास्या, महिषीतो मनागपि ॥ १७॥ स्थानं तीर्थर्षिदेवानां, सर्वेषामपि
सू.मु.८
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org