SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सत्पुरुषद्वारं २६ श्लो. २६ दनिदेन्यापहा । इक मंनेइ जाणदोपकथा नैवबालम्वते । श्रुत सूक्तमुक्ता- कर्णा, जितेन्द्रियाः प्राणिवधान्निवृत्ताः। परिग्रहे संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ ११॥ येषां मनांसि वल्यां करुणारसरञ्जितानि, येषां वचांसि परदोषविवर्जितानि । येषां धनानि सकलार्थिजनाश्रितानि, तेषां कृते वहति कूर्मपति धरित्रीम् ॥ १२॥ मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः। परगुणपरमाणून् पर्वती॥२४॥ कृत्य नित्यं, निजहृदि विकसन्तः सन्ति सन्तः कियन्तः॥ १३॥ चेतः सार्द्रतरं वचः सुमधुरं दृष्टिः प्रसन्नोजवला, शक्तिः शान्तियुता मतिः श्रितनया श्रीर्दानदैन्यापहा । रूपं शीलयुतं श्रुतं गतमदं स्वामित्वमुत्सेकतानिर्मुक्तं प्रकटान्यहो नवसुधाकुण्डान्यमून्युत्तमे ॥ १४ ॥ अवगणइ दोसलक्खं इक्कं मंनेइ जं कयं सुकयं । सयणो हंससहावो पिअइ पयं वजए नीरं ॥१५॥ नाभ्युत्थानक्रमो यत्र, नालापा मधुराक्षराः । गुणदोषकथा नैव, तत्र हर्ये न गम्यते ॥१६॥ गर्व नोदहते न निन्दति परं नो भाषते निष्ठुरं, प्रोक्तः केनचिदप्रियाणि सहते क्रोधं न चालम्बते । श्रुत्वा काव्यमलक्षणं परकृतं संतिष्ठते मूकवदोषान् छादयते स्वयं न कुरुते ह्येतत्सतां चेष्टितम् ॥ १७॥ न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं, संतोषं वहते परर्धिषु पराबाधासु धत्ते शुचम् । स्वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्घयत्युक्तोऽप्यप्रियमक्षमां न रचयत्येतत्सतां लक्षणम् ॥ १८॥ नम्रत्वेनोन्नमन्तः परगुणनुतिभिः स्वान् गुणान् ख्यापयन्तः, पुष्णन्तः स्वीयमर्थ सततकृतमहारम्भयत्नाः परार्थे । क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान् दुर्मुखान् खर्वयन्तः, सन्तः साश्चर्यचर्यास्त्रिभुवनभवने वन्दनीया जयन्ति ॥ १९॥ ये जीवेषु दयालवः स्पृशति यान् स्वल्पोऽपि न श्रीमदः, १ अवगणयति दोषलक्षान् एकं मानयति यत्कृतं सुकृतम् । सजनो हंसस्वभावः, पिबति पयो वर्जयति नीरम् ॥ १५ ॥ GUSCLASSOCIENCESGASCA ॥२४॥ Jain Educatio n al For Privale & Personal use only T ww.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy