SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ युक्तमुक्तावल्यां ॥११०॥ Jain Education लोकार्य निःस्पृहोनाधिकारी नीचस्यापि चिरं ७९ ९२ नीचानपि निषेवन्ते नीचाः क्लेशेन याभ्यन्ते ९० ३७ ३५ १२० ६२ ६१ नीचोऽपि परिगृहीतो नीरसान्यपि रोचन्ते नृपव्यापारपापेभ्यः नेत्रानन्दकरी भवो ० नेत्रे साम्य सुधा नैर्मल्यं यस्य संसर्गा० नैव भाग्यं विना विद्या नैव स्त्रीणां प्रियः कोऽपि नैवास्वाय रसायनस्य निवाकृतिः फलति अधिकाराङ्कः श्लोकाङ्कः लोकाचं १२७ २९ onal २८ ७४ ९९ ३७ १९ ७ ११ ३ ६ ९ १६ १९ २ २४ १४ ४९ २३ १७ अधिकाराङ्कः लोकाङ्कः ९ नो दुष्कर्म प्रयासो ५८ नो धर्माय यतो न तत्र १०४ १७ ६२ ३१ नो विद्या न च भेषजं नौरेपा भववारिधौ नौ दुर्जनजिह्वा च न्यक्कारमुपकारं वा न्यो दुर्लभं पुष्पं न्यायो धर्मो दर्शनानि ११९ पान्वयमपि सरसि २० ७ ३५ पङ्गमन्धं च कुजं च १२३ पचक्खाणं पूआ १ पच नश्यति पद्माक्षि ! ९३ पञ्चाननं परिभवत्यु० ९९ ७ ३२ १८ २० १४ १ १४ १५ १५ ४९ २ १३ For Private & Personal Use Only श्लोकार्य अधिकाराङ्कः श्लोकाङ्कः ५ ९ ५८ पञ्चभिः काम्यते कुन्ती पञ्चाश्रवाद्विरमणं परति पलितदूतो ८१ पठकः पाठकञ्चैव ५० पठ पुत्र किमालसं पठितं श्रुतं च शास्त्रं पडियन्नमसग्गाढं पण्डितेषु गुणाः सर्वे ४५ पढइ गुण वचइ ६८ पढ पुत्र ! किमालस्य मपठोः४५ 24 ७१ ५७ पढमं चित्र रोसभरे ११२ पढे पुत ! विजयं ११८ पत्नी प्रेमवती सुतः ४ १२३ पविता गुरवस्त्याज्या ११ ९ २ ३ १३ १९ १० १३ ३ १५ ७ ९ १३ अकारादि क्रमः ॥ ११० ॥ www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy