SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ अकारादि 6m ce सूक्तमुक्ता- श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्कः श्लोकाद्यं अधिकारातः श्लोकाङ्क: वल्या तृणं लघु तृणात्तूलं ९१ तैलं नास्ति घृतं नास्ति ९२ त्यागो गुणो वित्तवता ८४ १४ तृतीयं लोचनं ज्ञानं ४३ तैश्चन्द्रे लिखितं स्वनाम ६७ त्याच्या हिंसा नरक. १ मातृपा शुष्यत्यास्ये १०१ तैस्तैोरैयाधिभिः १२ त्रयः स्थानं न मुश्चन्ति १२७ तृष्णा खानिरगाधेयं ८० तोयेनेव सरः ६ त्रिसन्ध्यं देवार्चा तृष्णा देवि! नमस्तुभ्यं ८० तं नस्थि घरं तं ११२ त्रैकास्यं जिनपूजनं तेजीय पक्न दाविआरे १२६ तं पुण्णह अहिनाणु त्रैकाल्यं द्रव्यपद्धं ५५ तेजोमयोऽपि पूज्योऽपि ३८ तं रूवं जत्थ गुणा ४० ते तावत्कृतिनः सक्तेऽपि वित्ते १०५ १६ थद्धो छिद्दप्पेही ५७ ते धत्तुरतरं ८ ६ त्यक्त्वा पुत्रधनादि थोवा कप्पूरदुमा रयण०६८ ते धन्याः पुण्यभाजस्ते ८० । त्यज दुर्जनसंसर्ग ६ २९ थोवंमिवि अवराहे १०८ ते पुत्रा ये पितुर्भक्ता १२२ त्यजेदेकं कुलस्यार्थे १२७ थोपि अणुट्ठाणं तेलुक्करस पहुत्तं त्यागार्थ यस्य वित्ते. ८० दग्ध्वा मोई समस्तं १०४ तैरात्मा सुपवित्रितो ६७ त्यागिना किं दरिद्रेण ४४ ५ । दढरोसकलुसिअस्सपि २८ ॥१०६॥ Jain Educati o nal For Privale & Personal use only Howw.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy