SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां अकारादिक्रमः ॥१०४॥ | श्लोकायं अधिकारातः श्लोकाङ्कः । श्लोकाद्य अधिकाराङ्कः श्लोकाङ्कः । श्लोकाचं अधिकाराङ्कः श्लोकाङ्क: चंदा ! हरसिरि ४८ ६ जणणी जम्मुप्पत्ती ७५ जयन्ति वकचूलाद्याः ८९ जणु आवतउ म वारि ८५ जलधेरपि कल्लोलाः ११९ छट्टेणं भत्तेणं जत्थ जलं तत्थ वणं १२४ जल्पन्ति सार्धमन्येन ९९ छित्त्वा पाशमपास्य १८ जत्थ य विसयविराओ १ जस्स कए आहारो ५८ छिन्नमूलो यथा वृक्षो ६ जनिता चोपनेता च १२२ जह य पसूआ नारी १२४ छुट्टय घघुरी १२४ जन्तूनामवनं० १ जहा खरो चंदनभार० ४६ जन्मन्येकत्र दुःखाय ५३ ५ जहा लाहो तहा लोहो ७९ जइ किरइ मनसुद्धी ७१ जन्मस्थानं न खलु ३५२२ जाई रूवं विज्जा जइ मंडलेण भसिभं १२६ जन्मेदं न चिराय १६ १२ जाएण जीवलोए जइविहु दिवसणे ४५ जम्मंतीए सोगो १२३ जागर्ति यावदिह | जइविहु विसमो कालो ५ जयणाइ वट्टमाणो ५८ जागि न जोगी ए नर १२६ जठराग्निः पचत्यन्नं ११ जयणा य धम्मजणणी ५८ जातस्य हि ध्रुवं मृत्यु० १७ जडात्मको धारणया ४१ जयत्यन्यः स कोऽप्यध्वा ४८५ जातः कल्पतरुः ७७ ॥१०४॥ Jain Education e ronal For Private & Personal use only jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy