________________
सन
सूक्तमुक्का जनः ॥ ८॥ चित्तायत्तं धातुबद्धं शरीरं, चित्ते नष्टे धातवो यान्ति नाशम् । तस्माच्चित्तं यत्नतो रक्षणीयं, स्वस्थ चित्ते वल्यां बुद्धयः संभवन्ति ॥९॥ सत्यपूतं वदेद्वाक्यं, वस्त्रपूतं पिवेजलं । दृष्टिपूतं न्यसेत्पादं, मनःपूतं समाचरेत् ॥१०॥
ध्यानसंबन्धिसूक्तानि १०७ __ सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः। अस्मिन्नसारे संसारे, सारमात्मवशं मनः॥१॥ कुलं पवित्रं जननी कृतार्था, वसुन्धरा भाग्यवती च तेन । अबाह्यमार्गे शमसिन्धुमग्नं, लीनं परब्रह्मणि यस्य चेतः॥२॥ न शब्दशास्त्राभिरतस्य मोक्षो, न बाह्यकाडम्बरबन्धुरस्य । न भोजनाच्छादनविस्मितस्य, न लोकचित्तग्रहणे रतस्य ॥ ३ ॥ एकाग्रचित्तस्य दृढव्रतस्य, पञ्चेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मयोगे गतमानसस्य, मोक्षो ध्रुवं नित्यमहिंसकस्य ॥४॥ सुकरं मलधारित्वं, सुकरं दुस्तपं तपः। सुकरोऽक्षनिरोधश्च, दुष्करं चित्तरोधनम् ॥ ५॥राज्यमिच्छन्नजित्वाऽरीननाराध्य गुरुं श्रुतम् । अजित्वा च मनो मोक्षं, न प्राप्नोति कथञ्चन ॥६॥ अहो ध्यानस्य माहात्म्यं, येनकापि हि कामिनी । अनुरागविरागाभ्यां, शिवाय च भवाय च ॥७॥ कुणउ तवं पालउ संजमं पढउ सयलसत्थाई। जाव न झायइ अप्पा, ताव न मुक्खो जिणो भणइ ॥८॥ तव तविए जव जविए, बहुणा कालेण होइ सिद्धिसुहं । निढविअअट्टकम्मा, झाणेण य तक्खणा सिद्धी ॥ ९॥
करोतु तपः पालयतु संयमं पठतु सकलशास्त्राणि । यावन्न ध्यायति आत्मानं तावन्न मोक्ष इति जिनो भणति ॥ ८॥ तपसि तप्ते जापे जप्ते दबहुना कालेन भवति सिद्धिसुखम् । निष्ठिताष्टकर्मा ध्यानेन तरक्षणासिद्धिः ॥९॥
१०६ अ
न्तःकरणे & श्लो. १० १०७ध्याने श्लो. ९
ORRESPOSECONOR
॥७९॥
AMANAS
Jain Education
na
For Privale & Personal use only
ww.jainelibrary.org